पीएनएन

नवीदिल्ली [भारत], १८ जून : अमेरिकी-फिटनेस-संस्थायाः प्रसिद्धः तथा च शीर्ष-स्तरीय-जिम-उपकरण-ब्राण्ड् 'टॉर्क्-फिटनेस' (अमेरिका) इत्यस्य प्रमुख-प्रदाता च अत्रत्याः फेज-८ बी, औद्योगिकक्षेत्रे, मोहाली-नगरे एलवीएल-अप-जिमस्य भव्य-उद्घाटनेन प्रारब्धः . अस्य आयोजनस्य शोभा एशिया प्रशान्तक्षेत्रस्य ग्लेन् टेलरः, विक्रयनिदेशकः TORQUE FITNESS, यः ऑस्ट्रेलियादेशस्य विशिष्टः फिटनेस-उद्योगस्य दिग्गजः अस्ति, यस्य २३ वर्षाणाम् अनुभवः अस्ति

उल्लेखनीयं यत्, एषा अभूतपूर्व-उपक्रमः त्रिसिटी-पञ्जाब-क्षेत्रस्य फिटनेस-परिदृश्ये महत्त्वपूर्णं मीलपत्थरं चिह्नयति, यत्र फिटनेस-उत्साहिनां कृते कार्यात्मक-शक्ति-तकनीकानां व्यावसायिक-प्रशिक्षणं, शिक्षां च प्रवर्तयति |. Torque Fitness India तथा LVL Up Gyms इत्येतयोः सहकार्यं, स्वकौशलं विशेषज्ञतां च उन्नतयितुं लक्ष्यं कृत्वा फिटनेस-व्यावसायिकानां कृते प्रमुखं गन्तव्यं भवितुं सज्जम् अस्ति।

विमोचनसमये प्रेस-समागमं सम्बोधयन् टॉर्क-फिटनेस इण्डिया-संस्थायाः प्रबन्धनिदेशकः मयंक-तलवारः अवदत् यत्, "प्रथमं टॉर्क-प्रशिक्षण-संस्थानं भारते आनयितुं वयं उत्साहिताः स्मः। एलवीएल-अप-जिम्स्-सहितं एतत् सहकार्यं फिटनेस-कृते अप्रतिम-प्रशिक्षण-अवकाशान् संसाधनं च प्रदास्यति व्यावसायिकान् उत्साहीन् च समानरूपेण वयं फिटनेस-मानकानां पुनः परिभाषां कर्तुं निश्चिताः स्मः तथा च सम्पूर्णे क्षेत्रे स्वास्थ्य-सचेतानां व्यक्तिनां नूतन-तरङ्गं प्रेरयितुं निश्चिताः स्मः।"

LVL Up Gyms इत्यस्य सहसंस्थापकः अभिजोतसिद्धुः टिप्पणीं कृतवान् यत्, "अस्माकं अत्याधुनिकसुविधाभिः सह Torque Fitness USA इत्यस्य अत्याधुनिकसाधनानाम् एकीकरणेन अस्माकं सदस्यानां कृते अतुलनीयं प्रशिक्षणवातावरणं प्रदास्यति।

LVL Up Gyms इत्यस्य अन्यः सहसंस्थापकः नवजीत इन्दर सिद्धु इत्यनेन बोधितं यत्, "भारतस्य फिटनेससमुदायस्य कृते एषा संस्था गेम-चेंजर अस्ति। फिटनेस-व्यावसायिकानां नूतन-स्तरं प्राप्तुं सहायतार्थं शीर्ष-स्तरीयाः शैक्षिक-कार्यक्रमाः उपकरणानि च प्रदातुं वयं गर्विताः स्मः विशेषज्ञता" इति ।

अवनीत सहोता, यः LVL Up Gyms इत्यस्य सहसंस्थापकः अपि अस्ति, सः अपि अवदत्, "अस्माकं लक्ष्यं एकं स्थानं निर्मातुं वर्तते यत्र व्यक्तिः यथार्थतया स्वस्य फिटनेस-यात्रायाः स्तरं वर्धयितुं शक्नोति। Torque Training Institute इत्येतत् उत्कृष्टतायाः नवीनतायाः च प्रति अस्माकं प्रतिबद्धतायाः प्रमाणम् अस्ति fitness.

सहोता इत्यनेन अजोडत् यत् प्रमुखविषयेषु व्यावसायिक उत्कृष्टता, अत्याधुनिकसाधनं, अन्तर्दृष्टिपूर्णशरीररचनाविश्लेषणं च अन्तर्भवति। LVL Up Gyms व्यक्तिभ्यः स्वस्य फिटनेसयात्रायाः स्तरं कृत्वा स्वलक्ष्यं प्राप्तुं सम्यक् वातावरणं प्रदाति। टॉर्क प्रशिक्षणसंस्थायाः सफलप्रक्षेपणं भारते फिटनेसशिक्षायाः प्रशिक्षणस्य च नूतनयुगस्य सूचकं भवति।