चेन्नै, तमिलनाडुसर्वकारेण मंगलवासरे उक्तं यत् तेषां वेबसाइट्/एप्स् प्रचारार्थं होर्डिङ्ग्स्, पोस्टर्स्, बैनर्स्, ओ ऑटोरिक्शा ब्राण्डिंग् इत्यादीन् विज्ञापनं कृत्वा ऑनलाइन-द्यूतं, ऑनलाइन-गेमिंग् ओ चांस, सट्टेबाजी इत्यादीनां विज्ञापनं कुर्वतां विरुद्धं कठोर-कार्यवाही कर्तुं प्रस्तावः अस्ति राज्ये ।

जनसदस्याः ऑनलाइन-द्यूत/बेट्टिन्-क्रियाकलापानाम् विषये सूचनां साझां कर्तुं शक्नुवन्ति स्म अथवा ऑनलाइन-क्रीडा-नियन्त्रणस्य सुझावं दातुं शक्नुवन्ति स्म । अपि च, ते coul अस्मिन् विषये स्वस्य अन्येषां शिकायतां www.tnonlinegamingauthority.com इति वेबसाइट् इत्यत्र प्रसारयितुं शक्नुवन्ति तथा च प्राधिकरणस्य ईमेल [email protected] इत्यस्य उपयोगं कुर्वन्ति इति अत्र आधिकारिकविज्ञप्तिः उक्तवती।

राज्यसर्वकारेण तमिलनाडनिषेधस्य ऑनलाइनद्यूतस्य तथा ऑनलाइनखेलस्य नियमनकानूनस्य, 2022 इत्यस्य प्रवर्तनस्य पश्चात् एषा चेतावनी दत्ता, यत्र विशेषतया ऑनलाइनद्यूतं, संयोगसट्टेबाजी इत्यादीनां ऑनलाइनक्रीडां च निषिद्धम् अस्ति।

"एतादृशेषु कार्येषु प्रवृत्तानां कृते त्रयः मासाः यावत् कारावासः अथवा ५,००० रुप्यकाणां दण्डः वा उभयम् वा भवति" इति विज्ञप्तौ उक्तम्।

उक्त अधिनियमेन वित्तीयसंस्थाः/भुगतानद्वाराः ऑनलाइनद्यूतं वा संयोगस्य ऑनलाइनक्रीडां प्रति i लेनदेनं कर्तुं निषिद्धाः सन्ति।

ततः परं, उक्त-अधिनियमस्य अन्तर्गतं ऑनलाइन-द्यूत-सेवानां वा ऑनलाइन-क्रीडा-संयोगस्य वा विज्ञापनं निषिद्धं यत् राज्ये इलेक्ट्रॉनिक-सहितस्य कस्मिन् अपि माध्यमे कस्यापि व्यक्तिस्य विज्ञापनं कर्तुं वा कारणं कर्तुं वा प्रत्यक्षतया ओ परोक्षरूपेण कस्यापि व्यक्तिस्य ऑनलाइन-द्यूत-बुद्धि-प्रचारं कर्तुं वा प्रेरयितुं वा निषिद्धं भवति धनं वा अन्यं वा दावं वा इति विज्ञप्तौ उक्तम्।

एतादृशेषु प्रचारविज्ञापनेषु प्रवृत्तानां व्यक्तिनां/कम्पनीनां कृते एकवर्षपर्यन्तं कारावासः अथवा 5 लक्षरूप्यकाणि यावत् विस्तारितः दण्डः वा द्वयोः अपि दण्डः भवति इति विज्ञप्तौ अग्रे उक्तम्। पुनः पुनः अपराधिनः त्रयः वर्षाणि कारावासं, ५ लक्षतः १० लक्षं यावत् दण्डं च आकर्षयन्ति स्म ।

ततः परं, उपभोक्तृसंरक्षणकानूनस्य, 2019, अन्येषां च अधिनियमानाम् अनुसारं निषिद्धक्रियाकलापानाम्/सेवानां विज्ञापनप्रतिबन्धः अस्ति, तथा च एतादृशं निष्पादनार्थं कस्यापि व्यक्तिस्य/प्रसिद्धानां/विज्ञापनसंस्थानां/विज्ञापनदातृनिर्मातृणां/सामाजिकमाध्यममञ्चानां विरुद्धं कार्यवाही क्रियते ख विज्ञापनम् ।