रायगंज (WB), प्रधानमन्त्री नरेन्द्र मोदी मंगलवासरे दावान् कृतवान् यत् टीएमसी शासनस्य अन्तर्गतं भ्रष्टाचारः अपराधः च "पूर्णकालिकव्यापारे" परिणतः अस्ति तथा च कथितं यत् दलेन रोहिंग्यान् घुसपैठिनः च राज्यस्य जनसांख्यिकीयं परिवर्तयितुं अनुमतिः दत्ता अस्ति।



अपरपक्षे राज्यस्य सत्ताधारी दलः शरणार्थीनां नागरिकतां प्रदातुं उद्दिश्य CAA इत्यस्य विरोधं कुर्वन् अस्ति इति सः अवदत्।



रायगञ्जे सभां सम्बोधयन् मोदी दावान् अकरोत् यत् टीएमसी-सर्वकारः रामनवमी-सभाः अनुमन्यते किन्तु "रामनवम-सभासु शिलापातस्य अनुमतिं ददाति" इति।



"टीएमसी-शासने बङ्गदेशे भ्रष्टाचारः अपराधः च पूर्णकालिकव्यापाररूपेण परिणतः। राज्ये भ्रष्टाचारः अपराधः च प्रचण्डः अस्ति" इति सः अवदत्।



राज्ये सीएए-विरोधं कृत्वा टीएमसी-सर्वकारस्य आलोचनां कुर्वन् मोदीः अवदत् यत् टीएमसी-संस्थायाः "रोहिङ्ग्यानां घुसपैठिणां च अनुमतिः दत्ता अस्ति यत् ते राज्यस्य जनसांख्यिकीयं परिवर्तयितुं राज्ये कानूनव्यवस्थायाः समस्यां सृज्यन्ते।