नवीदिल्ली, यतः एनडीए तृतीयकार्यकालस्य कृते सर्वकारस्य निर्माणं कर्तुं निश्चितः अस्ति, तथैव टेक्-उपक्रमाः गतिं निर्वाहयिष्यन्ति इति अपेक्षा अस्ति, बुधवासरे सूचनाप्रौद्योगिकीसचिवः एस कृष्णनः अवदत् यत् मेइटी योजनानुसारं नूतनानां उपक्रमानाम् एकं वधं करिष्यति, तथा च विरासतां निर्माणं करिष्यति पूर्वसफलतानां परिणामानां च।

कृष्णनः भारतीयस्य सॉफ्टवेयर-प्रौद्योगिकी-उद्यानस्य (STPI) आयोजनस्य पार्श्वे वदन् अवदत् यत् मन्त्रालयस्य "सङ्ख्याकाः उपक्रमाः सन्ति, येषां योजना कृता अस्ति, कार्येषु च अस्ति" तथा च तानि नूतनसर्वकारस्य स्थापनायाः अनन्तरं गृहीताः भविष्यन्ति .

डिजिटल पर्सनल डाटा प्रोटेक्शन (DPDP) नियमानाम्, डिजिटल इण्डिया विधानरूपरेखायाः आकारस्य च कार्यं वेगेन निरन्तरं भविष्यति वा इति प्रश्ने सः अवदत् यत्, "...संस्थागतस्मृतेः दृष्ट्या अस्माकं संस्थायां यत् अस्ति तस्य दृष्ट्या विरासतः" इति अग्रे गच्छति” इति ।

विशेषतया प्रस्तावितस्य डिजिटल इण्डिया-विधानस्य स्थितिविषये पृष्टः -- यत् एआइ इत्यादिषु नवयुगस्य प्रौद्योगिकीनां विषये गार्डरेल् प्रदास्यति, नियामकदृष्टिकोणं च परिभाषयिष्यति - सः अवदत् यत्, "वयं पश्यामः यत् वयं तस्य संरचना कथं कुर्मः...इदं खतरान् कर्तुं अतीव अकालम् अस्ति क अनुमानं कुरुत यत् एतत् किं आकारं गृह्णाति।"

इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिकी-मन्त्रालयः (Meity) स्वस्य कार्यसूचीं अग्रे सारयिष्यति इति सः अवदत् यत् सः पूर्वसफलतानां निर्माणं कृत्वा तान् अग्रे नेष्यति इति प्रतिपादयन्।