नवीदिल्ली, देशस्य बृहत्तमः आईटीसेवाक्रीडकः जूनमासस्य त्रैमासिकस्य शुद्धलाभस्य ८.७ प्रतिशतं वृद्धिं १२,०४० कोटिरूप्यकाणि इति ज्ञात्वा शुक्रवासरे टीसीएसस्य शेयर्स् ३ प्रतिशतात् अधिकं वर्धितवान्।

बीएसई इत्यत्र ३.१० प्रतिशतं वर्धित्वा ४,०४४.३५ रुप्यकाणि अभवत् ।

एनएसई-स्थले ३ प्रतिशतं वर्धमानं ४,०४४.९० रुप्यकाणि यावत् अभवत् ।

कम्पनीयाः विपण्यमूल्याङ्कनं प्रातःकाले सौदान् ४०,३५९.७७ कोटिरूप्यकाणि उच्छ्रित्वा १४,५९,६२६.९६ कोटिरूप्यकाणि यावत् अभवत् ।

सेन्सेक्स-पैक् मध्ये एषः स्टॉकः सर्वाधिकं लाभप्रदः इति रूपेण उद्भूतः ।

जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी के विजयकुमारः अवदत् यत्, "सकारात्मकः घरेलुसंकेतः टीसीएसतः अपेक्षितापेक्षया उत्तमसङ्ख्याः सकारात्मकप्रबन्धनटिप्पणी च सन्ति ये अधिकांशं आईटी-स्टॉकं उत्थापयितुं शक्नुवन्ति।"

इक्विटी-बाजारे ३०-शेयर-युक्तस्य बीएसई-सेन्सेक्स्-इत्यस्य प्रारम्भिकव्यापारे २२६.११ अंकैः ८०,१२३.४५-अङ्केषु वृद्धिः अभवत् । एनएसई निफ्टी ८२.१ अंकैः वर्धमानः २४,३९८.०५ अंकाः अभवत् ।

टाटा कंसल्टेंसी सर्विसेज (टीसीएस) इत्यनेन गुरुवासरे जून २०२४ तमे वर्षे समाप्तस्य प्रथमत्रिमासे समेकितशुद्धलाभे वर्षे वर्षे ८.७ प्रतिशतं वृद्धिः अभवत्, यत् १२,०४० कोटिरूप्यकाणि अभवत्।

वर्षपूर्वकालस्य शुद्धलाभः ११,०७४ कोटिरूप्यकाणि अभवत् ।

इन्फोसिस्, विप्रो, एचसीएलटेक इत्यादिभिः कम्पनीभिः सह आईटीसेवाविपण्ये प्रतिस्पर्धां कुर्वती एषा कम्पनी अधुना समाप्तस्य त्रैमासिकस्य कृते ६२,६१३ कोटिरूप्यकाणां राजस्वस्य ५.४ प्रतिशतं वृद्धिं कृतवती

टीसीएस इत्यस्य मुख्यकार्यकारी अधिकारी प्रबन्धनिदेशकः च के कृतिवासनः विज्ञप्तौ उक्तवान् यत्, "उद्योगेषु, विपण्येषु च सर्वतोमुखीवृद्ध्या सह नूतनवित्तवर्षस्य सशक्तस्य आरम्भस्य सूचनां दत्त्वा अहं प्रसन्नः अस्मि।

टीसीएस इत्यनेन प्रतिइक्विटी-शेयरं १० रुप्यकाणां अन्तरिमलाभांशः प्रत्येकं Re 1 इति घोषितम् अस्ति ।

इदानीं अन्येषां सूचनाप्रौद्योगिकी-समूहानां -- इन्फोसिस्, टेक् महिन्द्रा, एच् सी एल टेक्नोलॉजीज, विप्रो च -- अपि माङ्गल्याः आसन् ।