नवीदिल्ली, सीटी नेटवर्क्स् इत्यस्य ऋणदातृभिः ऋणग्रस्तस्य फर्मस्य दिवालियापननिराकरणप्रक्रियायाः समाप्त्यर्थं अधिकं समयं प्राप्तुं निर्णयः कृतः।

सिटी नेटवर्क्स् इत्यस्य ऋणदातृसमित्या (CoC) गतसप्ताहे एकां बैठकं कृतवती, यस्मिन् संकल्पव्यावसायिकेन समयरेखा, दावाः, कानूनी, समाधानप्रक्रिया च CIRP-सम्बद्धानां अद्यतनविषये चर्चा कृता।

"चर्चानां अनन्तरं CoC इत्यनेन निगमस्य दिवालियापननिराकरणप्रक्रियायाः समयरेखायाः विस्तारस्य निर्णयः कृतः...तथा च मतदानार्थं निर्धारितम्" इति वक्तव्ये उक्तम्।

राष्ट्रीयकम्पनीकानूनन्यायाधिकरणेन (NCLT) गतवर्षस्य फरवरीमासे सिटी नेटवर्क्स् विरुद्धं निगमस्य दिवालियापननिराकरणप्रक्रिया (CIRP) आरब्धा आसीत्।

दिवालियापन-दिवालियापन-संहिता (IBC) इत्यस्य धारा 12(1) इत्यस्य अनुसारं सामान्यतया CIRP 180 दिवसेषु पूर्णं भवितुमर्हति। परन्तु तस्य विस्तारः ३३० दिवसपर्यन्तं कर्तुं शक्यते ।