"एतस्मिन् काले यदा एआइ इत्यस्य परितः असंख्याकाः प्रौद्योगिकीः विकसिताः सन्ति, तस्मिन् काले तस्य कार्यान्वयनस्य कुञ्जी उच्चप्रदर्शनयुक्तेषु, न्यूनशक्तियुक्तेषु अर्धचालकेषु अस्ति," इति सैमसंग इलेक्ट्रॉनिक्सस्य फाउण्ड्रीव्यापारस्य प्रमुखः चोई सी-यङ्गः वार्षिकसैमसंग फाउंड्री फोरम ( SFF) इति कैलिफोर्निया-देशस्य सैन् जोस्-नगरे ।

"एआइ चिप्स् कृते अनुकूलितस्य अस्माकं सिद्धस्य गेट-ऑल-राउण्ड् (GAA) प्रक्रियायाः पार्श्वे वयं उच्चगति-निम्न-शक्ति-आँकडा-प्रक्रियाकरणाय एकीकृतं, सह-पैकेज्ड् ऑप्टिक्स् (CPO) प्रौद्योगिकीम् प्रवर्तयितुं योजनां कुर्मः, येन अस्माकं ग्राहकानाम् एक- अस्मिन् परिवर्तनकारीयुगे तेषां समृद्ध्यर्थं आवश्यकानि AI समाधानं स्थगयन्तु।"

अस्मिन् वर्षे एसएफएफ-समारोहे दक्षिणकोरिया-देशस्य टेक्-संस्थायाः स्वस्य फाउण्ड्री-व्यापार-मार्गचित्रस्य अनावरणं कृतम्, यत्र एआइ-युगस्य कृते स्वस्य प्रौद्योगिकी-नवीनीकरणानि, दृष्टिकोणानि च प्रकाशितानि इति योन्हाप्-समाचार-संस्थायाः सूचना अस्ति

Samsung AI Solutions इति कम्पनीयाः फाउण्ड्री, मेमोरी तथा एडवांस्ड पैकेज् (AVP) व्यवसायेषु सहकारिप्रयत्नानाम् परिणामः एकः टर्नकी एआई मञ्चः अस्ति ।

सैमसंग इलेक्ट्रॉनिक्स इत्यस्य स्थानं त्रयः अपि अर्धचालकव्यापाराः सन्ति, येन ग्राहक-अनुरूपं समाधानं एकस्मिन् एव सौदान्तरे प्रदातुं शक्यते

कम्पनी अवदत् यत् २०२७ तमे वर्षे सर्व-एकं, सीपीओ-एकीकृतं एआइ-समाधानं प्रवर्तयितुं योजना अस्ति, यस्य उद्देश्यं ग्राहकानाम् एक-विराम-एआइ-समाधानं प्रदातुं वर्तते।

तदतिरिक्तं, सैमसंग इलेक्ट्रॉनिक्स इत्यनेन एआइ चिप्स् इत्यस्य उल्लासपूर्णमागधां पूरयितुं विश्वस्य प्रमुखा फाउण्ड्री ताइवान सेमीकण्डक्टर मैन्युफैक्चरिंग् कम्पनी (TSMC) इत्यनेन सह स्पर्धां कर्तुं च स्वस्य नवीनतमस्य २ नैनोमीटर् तथा ४ एनएम प्रक्रियाणां कृते नूतनानां फाउंड्री प्रक्रिया नोड्, SF2Z तथा SF4U इति घोषितम्

SF2Z, कम्पनीयाः नवीनतमः 2nm प्रक्रिया, उत्तम-उच्च-प्रदर्शन-कम्प्यूटिंग-डिजाइनस्य कृते शक्तिं, कार्यक्षमतां, क्षेत्रं च वर्धयितुं अनुकूलित-पृष्ठभाग-विद्युत्-वितरण-जालम् (BSPDN) प्रौद्योगिकीम् समावेशयति SF2Z चिप्स् इत्यस्य सामूहिकं उत्पादनं २०२७ तमे वर्षे आरभ्यत इति निश्चितम् अस्ति ।

टीएसएमसी इत्यनेन पूर्वं २०२६ तमे वर्षे स्वस्य १.५ एनएम प्रक्रियायां बीएसपीडीएन-प्रौद्योगिकीम् प्रयोक्तुं योजना घोषिता आसीत् ।

अपि च, सैमसंग इलेक्ट्रॉनिक्स इत्यनेन उक्तं यत् ऑप्टिकल संकोचनार्थं तस्य SF4U प्रौद्योगिकी तस्य 4nm प्रक्रियायां प्रयुक्ता भविष्यति, यस्य सामूहिकं उत्पादनं 2025 तमे वर्षे योजना अस्ति।

सैमसंग इत्यनेन उक्तं यत् अत्याधुनिकस्य १.४ एनएम प्रक्रियायाः सज्जता "सुचारुतया" प्रचलति, २०२७ तमे वर्षे सामूहिक-उत्पादनस्य कृते कार्यक्षमतायाः, उपजस्य च लक्ष्यं मार्गे अस्ति