Galaxy Z Fold6, Z Flip6 तथा च धारणीययन्त्राणि (Galaxy Ring, Buds3 series, Watch7 and Watch Ultra) पूर्वादेशाय 10 जुलाईतः आरभ्य उपलभ्यन्ते, सामान्यउपलब्धता 24 जुलाईतः भविष्यति।

गैलेक्सी जेड् फोल्ड्६ सिल्वर शैडो, पिङ्क्, नेवी इति वर्णयोः उपलभ्यते, गैलेक्सी जेड् फ्लिप्६ च सिल्वर शैडो, येलो, ब्लू, मिन्ट् इति रङ्गविकल्पेषु उपलभ्यते इति कम्पनी अवदत्।

"अस्माकं फोल्डेबल्स् प्रत्येकस्य उपयोक्तुः अद्वितीयानाम् आवश्यकतानां पूर्तिं कुर्वन्ति तथा च अधुना गैलेक्सी एआइ इत्यस्य शक्तिना वर्धितः सैमसंगः पूर्ववत् अनुभवं प्रदाति" इति सैमसंग इलेक्ट्रॉनिक्स इत्यस्य मोबाईल ईएक्सपीरियन्स बिजनेस इत्यस्य अध्यक्षः प्रमुखः च टी.एम.रोहः अवदत्।

अस्माकं धारणीयसामग्रीविभागे नवीनतमाः परिवर्तनाः “निवारकस्वास्थ्यसेवासमाधानैः सह स्वस्य स्वास्थ्यस्य कल्याणस्य च नियन्त्रणं कर्तुं समर्थाः भवन्ति” इति सः अजोडत्

Galaxy Z Fold6 तथा Z Flip6 इत्येतयोः द्वयोः अपि Galaxy कृते Snapdragon 8 Gen 3 Mobile Platform इत्यनेन सुसज्जितम् अस्ति । एआइ-प्रोसेसिंग्-कृते एतत् प्रोसेसरः अनुकूलितं भवति, समग्र-प्रदर्शन-सुधार-सहितं वर्धितानि ग्राफिक्स्-इत्येतत् प्रदाति इति कम्पनी अवदत् ।

Galaxy Z Fold6 एआइ-सञ्चालितानां सुविधानां, उपकरणानां च श्रेणीं प्रदाति यत् बृहत् पटलं अधिकतमं करोति, उत्पादकताम् अपि महत्त्वपूर्णतया वर्धयति ।

नवीनतमं Google Gemini एप् नूतने Galaxy Z श्रृङ्खलायां पूर्णतया एकीकृतं भवति, यत् भवतः दूरभाषे एव AI-सञ्चालितं सहायकं प्रदाति।

अपि च, Galaxy Z Fold6 एकं उन्नतं गेमिंग् अनुभवं प्रदाति, यत् तस्य शक्तिशालिना चिप्सेट् इत्यनेन लंगरितम् अस्ति तथा च 1.6x बृहत्तरं वाष्पकक्षं दीर्घकालं यावत् गेमिंग् कर्तुं क्षमतायै, तथापि प्रदर्शनं निर्वाहयति।

अपरपक्षे Flip6 नूतनानां अनुकूलनस्य सृजनशीलतायाः च विशेषताभिः सह आगच्छति येन उपयोक्तारः प्रत्येकं क्षणस्य अधिकतमं लाभं लब्धुं शक्नुवन्ति ।

कम्पनीयाः अनुसारं ३.४ इञ्च् Super AMOLED FlexWindow इत्येतत् पुनः वर्धितम् अस्ति, येन एआइ-सहायककार्यं सक्षमं भवति, यत्र उपकरणं उद्घाटयितुं अपि आवश्यकता नास्ति

FlexWindow Samsung Health अद्यतन-सूचनासु प्रवेशं प्रदाति तथा च भवन्तः स्वस्य संगीत-विजेट्-मध्ये अग्रिम-पट्टिकां चिन्वितुं शक्नुवन्ति यत् भवन्तः श्रोतुम् इच्छन्ति ।

ततः परं कम्पनी उल्लेखितवती यत् नूतनाः 50MP विस्तृताः 12MP अतिविस्तृताः च संवेदकाः चित्रेषु स्पष्टैः कुरकुरे च विवरणैः सह उन्नत-कॅमेरा-अनुभवं प्रदास्यन्ति

कम्पनी स्वस्य सिद्धसंवेदकप्रौद्योगिक्या सह गैलेक्सी रिंग् इत्यस्य अनावरणं अपि कृतवती ।

२४/७ स्वास्थ्यनिरीक्षणार्थं डिजाइनं कृतं गैलेक्सी रिंग् हल्कं भवति, यस्य भारः २.३-३ ग्रामपर्यन्तं भवति ।

It claims to offer up to seven days of battery life and comes in three colors , टाइटेनियम सिल्वर तथा टाइटेनियम गोल्ड, नव आकारविकल्पैः सह किटेन सह।

गैलेक्सी रिंग इत्यनेन निद्रास्कोरः, चक्रनिरीक्षणं, ऊर्जास्कोरः, कल्याणयुक्तयः, हृदयस्पन्दनसचेतना, स्वचालनपरिचयः, इत्यादयः विविधाः विशेषताः समर्थिताः सन्ति ।

Galaxy Watch7 उपयोक्तृभ्यः स्वस्य समग्रसमझं प्राप्तुं सहायतार्थं डिजाइनं कृतम् अस्ति, यदा तु Watch Ultra अन्तिमबुद्धिक्षमताभिः सह अग्रिमस्तरीयसाधनानां कृते वर्धितानां फिटनेस-अनुभवानाम् अनलॉक् करोति

गैलेक्सी वॉच७ ४० मि.मी., ४४ मि.मी. च द्वयोः आकारयोः उपलभ्यते, यदा तु वॉच अल्ट्रा टाइटेनियम ग्रे, टाइटेनियम व्हाइट्, टाइटेनियम सिल्वर इति रङ्गयोः ४७ मि.मी.