जोहान्सबर्ग्, दक्षिण आफ्रिकादेशस्य तटीयनगरस्य डरबन्-नगरस्य एकस्याः मस्जिदस्य न्यासीः बुधवासरे तत्र प्रार्थनां निरन्तरं कर्तुं प्रतिज्ञां कृतवन्तः, आक्रमणेन मुस्लिमसमुदायः स्वविश्वासस्य आचरणं कर्तुं न निवर्तयिष्यति इति।

मस्जिदस्य सुरक्षारक्षकः मस्जिदस्य वाहनागमनमार्गे प्रविष्टस्य वाहनस्य बहिः गच्छन्तं पुरुषं समीपं गतः ततः सोमवासरे पुलिसं आहूता इति डरबन् उत्तरस्य उपनगरे मुस्जिदुर रहमानस्य न्यासी यूसुफ देसाई बुधवासरे स्थानीयमाध्यमेभ्यः अवदत्।

रक्षकः तस्य समीपं गच्छन् यानं वेगेन गतः, परन्तु सः पुरुषः प्रथमं मस्जिदे किमपि क्षिप्तवान् ।

दक्षिण आफ्रिकादेशस्य पुलिससेवानां प्रवक्ता ब्रिगेडियर जे नैकरः पुष्टिं कृतवान् यत् बम्बदलस्य तकनीकिभिः मस्जिदस्थले व्यावसायिकविस्फोटकैः निर्मितं विस्फोटकं गृहनिर्मितं यन्त्रं फ्यूजस्य दीर्घतायाः सह चिह्नितं, परन्तु तत् विस्फोटयितुं न निर्धारितम् आसीत्।

देसाई स्थानीयमाध्यमेभ्यः अवदत् यत् एतेन आक्रमणेन मुस्लिमसमुदायः स्वधर्मस्य आचरणं कर्तुं अन्यधर्मैः सह संवादं कर्तुं वा न निवर्तयिष्यति।

देशस्य मुस्लिमसङ्गठनानि बमविस्फोटस्य प्रयासस्य निन्दां “इस्लामोफोबिक आतङ्कवादी आक्रमणम्” इति कृतवन्तः ।

दक्षिण आफ्रिकादेशस्य जमिअतुल् उलेमा (मुस्लिमधर्मशास्त्रज्ञानाम् परिषदः) तथा च सुन्नी उलेमापरिषदः बमविस्फोटस्य प्रयासस्य निन्दां कृतवन्तः यत् सः समुदायस्य उपरि “इस्लामोफोबिक-आक्रमणम्” इति क्षेत्रे सर्वे।

एकदा केवलं वर्णभेदयुगे एव श्वेतवर्णीयानाम् अल्पसंख्याकानां दक्षिणाफ्रिकादेशीयानां कृते आरक्षितः अभिजात-उपनगरः डरबन्-उत्तरः अधुना भारतीयमूलस्य षष्ठ-सप्तम-पीढीयाः नागरिकानां बहूनां संख्यां गर्वति, ये तत्र स्वकीयं मस्जिदं स्थापितवन्तः

देशस्य अन्येषु बह्वीषु पूर्वेषु “श्वेतवर्णीयेषु” उपनगरेषु अपि एतत् अभवत्, यत् प्रायः प्रतिदिनं पञ्चवारं लाउडस्पीकर-माध्यमेन ध्वनितस्य अजान-(प्रार्थना-आह्वानस्य) विषये अन्य-धर्मस्य प्रतिवेशिभिः सह तनावाः उत्पद्यन्ते

पूर्वघटनासु मस्जिदेषु शूकरस्य शिरः क्षिप्तं, आस्थाविरोधिनां, आस्थायाः अनुयायिनां च मध्ये प्रबलः विवादः च अभवत्, परन्तु मस्जिदे बमप्रहारस्य प्रयासः प्रथमवारं कृतः इति मन्यते