रायपुरस्य प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन प्रधानमन्त्री आवासयोजना - ग्रामीण (PMAY-G) इत्यस्य अन्तर्गतगृहनिर्माणार्थं छत्तीसगढे ५.११ लक्षं लाभार्थिभ्यः २०४४ कोटिरूप्यकाणां प्रथमकिस्तं मंगलवासरे वस्तुतः मुक्तं कृतम्।

रायपुरस्य बुढातलबक्षेत्रे इण्डोर-क्रीडाङ्गणे आयोजिते 'मोर आवास - मोर अधिकार' (मम गृहं, मम दक्षिणतः) इति शीर्षकेण कार्यक्रमे पीएम भागं गृहीतवान् यस्य अर्थः आसीत् यत् भुवनेश्वरतः विडियोलिङ्कद्वारा आवासयोजनायाः अन्तर्गतं राशिं वितरितव्यम् इति।

छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव साई, विधानसभा अध्यक्ष रमनसिंह, उपसीएम विजय शर्मा, अन्ये राज्यमन्त्रिणः, विधायकाः, अधिकारिणः च अत्र उपस्थिताः आसन्।

पीएम-महोदयेन स्वस्य गृहनिर्माणार्थं राज्ये पीएमएय-जी-अन्तर्गतं ५.११ लक्षं लाभार्थीनां प्रथमकिस्तं २०४४ कोटिरूप्यकाणां प्रत्यक्षतया बैंकखातेषु स्थानान्तरितम् इति एकः अधिकारी अवदत्।

अस्मिन् अवसरे पीएम मोदी समाजस्य निर्धनानाम् दुर्बलवर्गाणां च जीवने समृद्धिं आनेतुं तस्य सर्वकारस्य लक्ष्यम् इति प्रतिपादितवान् इति सर्वकारेण जारीकृते वक्तव्ये उक्तम्।

विगतदशवर्षेषु तस्य सर्वकारेण एतत् लक्ष्यं प्राप्तुं प्रचण्डसफलता प्राप्ता इति सः अजोडत्।

स्वसम्बोधने सीएम साई अवदत् यत् तस्य सर्वकारः आवासयोजनायाः कार्यान्वयनार्थं प्रतिबद्धतायाः सह कार्यं कुर्वन् अस्ति, तस्याः निष्पादने यत्किमपि लापरवाही भवति तत् न सह्यते।

"अद्य छत्तीसगढस्य जनानां कृते द्विगुणसुखस्य दिवसः यतः पीएम-महोदयस्य जन्मदिवसः अस्ति, यदा तु लक्षशः जनानां गृहाणां स्वप्नः साकारः भवितुम् अर्हति। वयं पीएम-महोदयाय हृदयेन कृतज्ञतां प्रकटयामः। वयं पीएम-महोदयस्य स्वागतं कृतवन्तः समारोहे पादप्रक्षालनं कृत्वा लाभार्थिनः” इति मुख्यमन्त्री अवदत्।

"मोदी आधुनिकभारतस्य 'विश्वकर्मा' अस्ति। अद्य तस्य जन्मदिवसः अस्ति। यस्मिन् दिने विश्वकर्मा जी जन्म प्राप्नोत्, तस्मिन् दिने मोदी अपि जन्म प्राप्नोत्। अहं तस्मै शुभकामना: प्रसारयामि, तस्य सुस्वास्थ्यस्य च प्रार्थनां करोमि येन सः 140 कोटि भारतीयानां सेवां निरन्तरं करोति।" ," इति सः अवदत् ।

हिन्दुपौराणिककथासु विश्वकर्मा सृष्टेः, वास्तुकलानां, शिल्पिनां च देवः अस्ति ।

"'रोटी, कपडा, मकान' (भोजनं, वस्त्रं, आश्रयं च) सामान्यजनस्य मूलभूताः आवश्यकताः सन्ति, परन्तु स्वातन्त्र्यस्य कतिपयेषु दशकेषु अनन्तरम् अपि देशस्य कोटिशः नागरिकानां स्वकीयं गृहं नास्ति। स्वप्नः क निराश्रयपरिवारानाम् गृहं पीएमएवाईद्वारा पूर्णं भवति" इति सः अवदत्।

योजनायाः कार्यान्वयनार्थं राज्यसर्वकारः पूर्णप्रतिबद्धतापूर्वकं कार्यं कुर्वन् आसीत् । तस्य निष्पादने यत्किमपि प्रकारस्य प्रमादः अनियमिता च न सह्यते । यदि पीएमएवाई इत्यस्मिन् अनियमिततायाः किमपि शिकायतां उपरि आगच्छति तर्हि सम्बन्धितजिल्लाधिकारीविरुद्धं प्रत्यक्षतया कार्यवाही भविष्यति इति सः अजोडत्।

साई इत्यनेन अपि उक्तं यत् पीएमएवाई-अन्तर्गतं सम्पूर्णे देशे (अधुना) ३२ लक्षं गृहाणि स्वीकृतानि सन्ति, येषु प्रायः ३० प्रतिशतं छत्तीसगढं प्रति आवंटितम् अस्ति, यत् राज्यस्य कृते "बृहत् उपलब्धिः" अस्ति।

मुख्यमन्त्रीरूपेण नियुक्तेः अनन्तरं प्रथमं मन्त्रिमण्डलेन राज्ये पीएमएय-अन्तर्गतं १८ लक्षं गृहं स्वीकृतम् । मंगलवासरे पीएम गृहनिर्माणस्य प्रथमकिस्तं ५.११ लक्षं लाभार्थिभ्यः स्थानान्तरितवान् इति सः अवदत्।

योजनायाः प्रगतेः विषये ज्ञापयन् उपसीएम शर्मा अवदत् यत् (भाजपा) सर्वकारस्य निर्माणात् आरभ्य राज्ये प्रतिमासं प्रायः २५,००० नूतनानि गृहाणि निर्मीयन्ते।

अद्यावधि (गत ८ मासेषु) प्रायः १.९६ लक्षं गृहाणि निर्मिताः सन्ति ।

तदतिरिक्तं पीएम जनमैन् योजनायाः अन्तर्गतं २४,००० गृहाणि अपि निर्मीयन्ते इति सः अवदत्।

अस्मिन् मासे आरम्भे केन्द्रेण राज्ये पीएमएवाई-अन्तर्गतं ८,४६,९३१ गृहाणि स्वीकृतानि, मुख्यमन्त्री आवासयोजनायाः अन्तर्गतं ४७,००० गृहाणि निर्मीयन्ते इति शर्मा अजोडत्।