परिधीय-न्यूरोपैथी-रोगस्य शीघ्रहस्तक्षेपस्य वकालतम् कर्तुं सम्पूर्णे भारते ५०,००० वैद्याः अभिलेख-भङ्ग-उपक्रमे सम्मिलिताः भवन्ति

मुम्बई, महाराष्ट्र, भारत – बिजनेस वायर इण्डिया

तंत्रिका-संरक्षणस्य वैश्विक-अग्रणीः न्यूरोबियनस्य निर्मातारः च P&G Health इत्यनेन ‘Largest online photo album of peopl wearing pin badges’ इत्यस्य कृते नूतनं GUINNESS WORLD RECORDS इति उपाधिः प्राप्ता। रिकार्ड-सेटिंग्-फोटो-एल्बम-मध्ये राष्ट्रे 50,379 समर्पिताः वैद्याः गर्वेण पिन-बैज-क्रीडां कुर्वन्ति, ये परिधीय-न्यूरोपैथी-कृते #TestTheSign-इत्यस्य कृते जागरूकतां वर्धयितुं शीघ्र-हस्तक्षेपस्य वकालतया च तेषां प्रतिबद्धतायाः प्रतीकाः सन्ति।

अन्येषां जोखिमकारकाणां मध्ये विटामिनस्य अभावः, मधुमेहः, वृद्धत्वं इत्यादीनां कारकानाम् कारणेन उत्पद्यमानः परिधीय-न्यूरोपैथी इति स्थितिः १० मध्ये ८ वयस्कानाम् प्रभावं करोति i भारत तथापि प्रायः प्रारम्भिकलक्षणानाम् विषये जागरूकतायाः अभावात् अनिदानं वा अचिकित्सितं वा गच्छति। बी विटामिनस्य अभावः तथा च कतिपयानि औषधानि मधुमेहस्य सह अन्ये उच्चजोखिमकारकाः सन्ति, येन परिधीयतंत्रिकाक्षतिः भवति । विभिन्नेषु देशेषु प्रकाशिताः अध्ययनाः पुष्टयन्ति यत् पीएन-रोगिणः ८०% पर्यन्तं ओ रोगिणः अनिदानं अचिकित्सिताः च तिष्ठन्ति ।

प्रोक्टर एण्ड् गैम्बल हेल्थ लिमिटेड् इत्यस्य प्रबन्धनिदेशकः श्री मिलिण्ड् थट्टे इत्यनेन उक्तं यत् “भारते पेरिफेरल न्यूरोपैथी (पीएन्) इत्यस्य प्रबन्धनस्य निदानं सुधारयितुम् स्वास्थ्यसेवाव्यावसायिकानां, रोगीशिक्षा, उच्चजोखिमरोगिणां परीक्षणं च मध्ये सहकारिप्रयत्नाः अत्यावश्यकाः सन्ति। अस्य नूतनस्य GUINNES WORLD RECORDS शीर्षकस्य माध्यमेन, Neurobion, P&G Health इत्यस्मात् भारतस्य #1 Vitamin-B ब्राण्ड् इत्यस्य उद्देश्यं अस्ति यत् अस्मिन् प्रचलितस्वास्थ्यविषये चर्चां प्रकाशयितुं, तथा च स्वस्थतंत्रिकाकार्यस्य समर्थने विटामिनस्य भूमिका। न बहवः जनाः अवगताः सन्ति यत् प्रारम्भिकनिदानं उत्तमचिकित्सापरिणामान् उत्तमगुणवत्तां च ओ जीवनं सक्षमं कर्तुं साहाय्यं कर्तुं शक्नोति। अस्मिन् स्मारकीयप्रयासे उत्साहेन भागं गृहीतवन्तः प्रत्येकं वैद्यं प्रति वयं हृदयेन कृतज्ञतां प्रकटयामः। एतादृशप्रयत्नानाम् माध्यमेन वयं रोगीकारं परिणामं च वर्धयितुं सशक्तस्वास्थ्यसेवाप्रदातृणां समुदायस्य निर्माणं निरन्तरं करिष्यामः” इति ।

श्री निखिल शुक्ला, देशप्रतिनिधिः – भारतः, सार्क एण्ड एपीए, गिननेस् विश्व अभिलेखः, अवदत्, “पी एण्ड जी हेल्थ सदैव स्वास्थ्यसेवासमाधानं उन्नतयितुं समुदायानाम् कल्याणस्य प्रभारं ग्रहीतुं च सशक्तं कर्तुं स्वस्य प्रतिबद्धतायां दृढः अस्ति। P&G Health’s Neurobion इत्यनेन प्राप्तम् अन्यत् मार्गविदारकं GUINNES WORLD RECORDS उपाधिं दृष्ट्वा वयं हर्षिताः स्मः। एषः सिद्धयः तंत्रिकास्वास्थ्यं प्राथमिकताम् अददात् कियत् महत्त्वपूर्णं इति बोधयति, एषः पक्षः यस्य मया अस्माकं देशे प्रायः उपेक्षितः” इति ।

GUINNESS WORLD RECORDS इत्यस्य वरिष्ठः न्यायाधीशः स्वप्नील डङ्गरीकरमहोदयः अवदत् यत्, “P&G Health’s Neurobion इत्यनेन अन्यस्य मार्गभङ्गस्य GUINNESS WORLD RECORDS उपाधिस्य पुष्टिं कृत्वा अहं आनन्दितः अस्मि। अभिलेखः तंत्रिका-संरक्षणस्य विषये th word प्रसारयितुं ब्राण्डस्य प्रयासं दर्शयति । अहं घोषयितुं प्रसन्नः अस्मि, ते अधुना आधिकारिकतया अद्भुताः सन्ति!”

यथा पी एण्ड जी हेल्थ न्यूरोपैथी जागरूकतासप्ताहस्य २०२४ कृते सज्जीभवति, तथैव स्वास्थ्यसेवाव्यावसायिकैः, चिकित्सासङ्गठनैः प्रभावकैः, भागिनैः, उपभोक्तृभिः, रोगिभिः च सहकार्यं कृत्वा रोगिणां उपभोक्तृणां च महत्त्वस्य विषये समानरूपेण शिक्षितुं प्रयत्नः निरन्तरं करोति। upcomin initiatives इत्यस्य अधिकाधिकजानकारीं प्राप्तुं कृपया P&G Health media contacts इत्यत्र लिखन्तु।



अस्वीकरणम् : न्यूरोबियनस्य संकेताः विभिन्नेषु देशेषु भिन्नाः भवितुम् अर्हन्ति, अधिकसूचनार्थं कृपया स्वस्थानीयस्वास्थ्यसेवाव्यावसायिकैः सह पृच्छन्तु।

Procter & Gamble Health Limited इत्यस्य विषये

Procter & Gamble Health Limited भारतस्य बृहत्तमेषु VMS कम्पनीषु अन्यतमः अस्ति यत् स्वस्थजीवनशैल्याः जीवनस्य गुणवत्तायाः च उन्नतिं कर्तुं विटामिनं, खनिजं, पूरकं च उत्पादं निर्माति विपणनं च करोति, यत्र Neurobion, Livogen SevenSeas, Evion, Polybion, Nasivion च सन्ति कृपया www.pghealthindia.com fo Procter & Gamble Health Limited इत्यस्य विषये नवीनतमवार्तानां सूचनानां च कृते पश्यन्तु तथा च तस्य ब्राण्ड्।



Procter & Gamble इत्यस्य विषये

P&G विश्वे उपभोक्तृणां सेवां करोति एकेन सशक्त पोर्टफोलियो o विश्वसनीय, गुणवत्ता, नेतृत्व ब्राण्ड्, यत्र Ambi Pur®, Ariel®, Gillette® Head & Shoulders®, Olay®, Oral-B®, Pampers®, Pantene®, Tide सन्ति ®, विक्स®, एकः फुसफुसाहट®। पी एण्ड जी विश्वे प्रायः ७० देशेषु कार्यं करोति ।

चित्रं द्रष्टुं अधोलिङ्के क्लिक् कुर्वन्तु:

स्वप्नील डङ्गरीकर, आधिकारिक निर्णायक, GUINNESS WORLD RECORDS (third fro right), P& Health इत्यस्मै आधिकारिकं GUINNESS WORLD RECORDS प्रमाणपत्रं ‘Largest online photo album of peopl wearing pin badge’ इति अभिलेखं प्राप्तुं, Peripheral Neuropathy इत्यस्य जागरूकतां वर्धयन्।