नवीदिल्ली, सहकार्यकर्तृसंस्था इन्नोव८ इत्यनेन लचीलकार्यक्षेत्रस्य माङ्गल्यवृद्धेः मध्यं विस्तारयोजनायाः भागरूपेण १० कोटिरूप्यकाणां निवेशेन दिल्ली-एनसीआर-मध्ये ६०० तः अधिकानि उपविष्टक्षमतायुक्तानि त्रीणि नवीनसुविधानि आरब्धानि।

एतानि त्रीणि सुविधानि, येषां कुलक्षेत्रं ६०,००० वर्गफीट् अस्ति, ते दिल्ली-एनसीआर-नगरस्य यूनिटेक् साइबर-पार्क्, डीएलएफ-साइबर-सिटी, ओखला-इत्यत्र च स्थिताः सन्ति इति कम्पनीयाः विज्ञप्तौ उक्तम्।

इनोव्८ इत्यस्य संस्थापकः रितेश मलिकः अवदत् यत्, "दिल्ली एनसीआर इत्यस्य समृद्धः स्टार्टअप इकोसिस्टम्, प्रमुखकार्पोरेट केबरूपेण तस्य स्थितिः च अस्माकं नवीनतमसहकार्यस्थानानां कृते आदर्शस्थानं करोति।

२०१९ तमे वर्षे ओयो इत्यनेन अधिग्रहीतस्य इन्नोव्८ इत्यनेन एतेषां सहकार्यकेन्द्राणां विकासाय १० कोटिरूप्यकाणां निवेशः कृतः अस्ति ।

२०१५ तमे वर्षे स्थापितं Innov8 सम्प्रति नवनगरेषु - दिल्ली, गुरुग्राम, मुम्बई, पुणे, चेन्नै, बेङ्गलूरु, अहमदाबाद, हैदराबाद, इन्दौर च - मध्ये प्रसारितम् अस्ति, यत्र ३० तः अधिकाः केन्द्राः अस्य ग्राहकानाम् ८,००० तः अधिकाः कर्मचारिणः आतिथ्यं कुर्वन्ति

सम्प्रति दिल्ली-एनसीआर-नगरे कम्पनीयाः सप्त केन्द्राणि सन्ति ।