हजारीबाग (झारखण्ड) [भारत], अस्मिन् वर्षे राष्ट्रियपात्रता-सह-प्रवेशपरीक्षा-स्नातक-अथवा NEET-UG इत्यस्मिन् कथिता अनियमिततायाः अन्वेषणं तीव्रं कुर्वन् केन्द्रीय-अनुसन्धान-ब्यूरो (CBI)-दलेन बुधवासरे झारखण्डस्य हजारीबागस्य एकस्य विद्यालयस्य भ्रमणं कृत्वा... प्राचार्यसहितं ओएसिसविद्यालयस्य कर्मचारिणां प्रश्नोत्तरं कृतवान्।

नीट् पेपर लीक प्रकरणे प्रश्नोत्तरं कृत्वा द्वौ व्यक्तिं सीबीआईद्वारा मुक्तौ।

एतेषां व्यक्तिनां पहिचानं हजारीबाग-नगरस्य ओएसिस-विद्यालयस्य प्राचार्यः, कर्मचारी च इति भवति येषां विषये हजारीबाग-मण्डलस्य चरही-नगरस्य सीसीएल-अतिथिगृहे प्रश्नोत्तरं कृतम् आसीत्

पटनानगरस्य विशेषसीबीआईन्यायालयेन बुधवासरे केन्द्रीयजागृतिब्यूरो-संस्थायाः अनुरोधस्य अनन्तरं नीट्-प्रश्नपत्र-लीक-प्रकरणे द्वौ आरोपिनौ सीबीआई-रिमाण्ड्-मध्ये स्थापयितुं प्रेषितौ।

आरोपी बलदेवकुमार उर्फ ​​चिंतुः मुकेशकुमारः च नीट्-यूजी प्रश्नपत्रस्य लीकप्रकरणस्य जाँचं कुर्वत्याः सीबीआई-इत्यस्य निग्रहे पुनः प्रेषिताः। सम्प्रति १८ अभियुक्ताः प्रश्नोत्तराय निग्रहे स्थापिताः सन्ति।

NEET पेपर लीक प्रकरणस्य सुनवाई अद्य सीबीआई विशेषन्यायिकदण्डाधिकारी हर्षवर्धनसिंहस्य पीठिकायां सम्पन्ना।

अभियुक्तान् रिमाण्ड्-स्थाने नेतुम् आवेदनस्य विषये सीबीआय-न्यायालये सीबीआइ-संस्थायाः निर्णयः दत्तः ।

न्यायालयेन अभियुक्तौ चिंतुकुमारं मुकेशकुमारं च सीबीआई रिमाण्डे प्रेषितम्।

अधुना सीबीआइ तान् रिमाण्डे नीत्वा अग्रे प्रश्नोत्तरं करिष्यति।

केन्द्रीयस्वास्थ्यमन्त्रालयेन २३ जूनदिनाङ्के भवितुं निर्धारितस्य राष्ट्रियपात्रताप्रवेशपरीक्षास्नातकोत्तरपरीक्षायाः (NEET-PG) २०२४ परीक्षा स्थगितस्य दिवसाभ्यन्तरे चिकित्साविज्ञानस्य राष्ट्रियपरीक्षामण्डलस्य अध्यक्षः अभिजातशेठः मंगलवासरे अवदत् यत् एसओपी-प्रोटोकॉलयोः समीक्षा यथा भविष्यति यथाशीघ्रं परीक्षायाः अग्रिमतिथिः आगामिसप्ताहपर्यन्तं घोषिता भविष्यति।

चिकित्साविज्ञानस्य राष्ट्रियपरीक्षामण्डलस्य केन्द्रीयस्वास्थ्यमन्त्रालयस्य च अधिकारिणां समीक्षासभायाः अनन्तरं शेठस्य एतत् वक्तव्यं प्राप्तम्, यत्र परीक्षां स्थगयितुं पूर्वं सर्वकारेण प्राप्तस्य स्थितिः, निवेशः च आकलनं भवति।

मे ५ दिनाङ्के आयोजितायां नीट्-यूजी परीक्षायां कथितानां "अनियमितानां" विषये वर्धमानविवादस्य अनन्तरं सर्वकारेण नीट्-पीजी २०२४ परीक्षाः स्थगिताः।

बिहारसर्वकारेण सोमवासरे NEET-UG पेपर लीकप्रकरणं केन्द्रीय अन्वेषणब्यूरो (CBI) इत्यस्मै समर्पयितुं विषये अधिसूचना जारीकृता।

उल्लेखनीयं यत् बिहारसर्वकारेण २०२४ तमे वर्षे NEET-UG परीक्षायां कथितानां अनियमितानां अन्वेषणं सम्यक् जाँचार्थं सीबीआइ-सङ्घस्य समर्पितम्।

२०२४ तमे वर्षे राष्ट्रियपात्रता-सह-प्रवेशपरीक्षायां (NEET)-UG परीक्षायां कथितानां अनियमितानां अन्वेषणं स्वीकृत्य सीबीआइ-संस्थायाः प्रकरणस्य अन्वेषणार्थं विशेषदलानां निर्माणं कृतम् इति केन्द्रीयसंस्थायाः रविवासरे विज्ञप्तौ उक्तम्।

२०२४ तमे वर्षे NEET-UG परीक्षायां कथितानां अनियमितानां विषये केन्द्रसर्वकारेण व्यापकजागृत्यर्थं सीबीआइ-सङ्घस्य न्यासस्य अनन्तरं एतत् अभवत्।