नवीदिल्ली, मुथूत माइक्रोफिन् सोमवासरे २०२३-२४ मार्चमासस्य त्रैमासिकस्य कालखण्डे करपश्चात् लाभे २७ प्रतिशतं वृद्धिः ११९.७६ कोटिरूप्यकाणि अभवत्।

नियामकदाखिलीकरणानुसारं गैर-बैङ्किंगवित्तकम्पनी वित्तवर्षस्य तत्सम्बद्धचतुर्थत्रिमासे ९४.५६ कोटिरूप्यकाणां करपश्चात् लाभं (PAT) ज्ञापितवती आसीत्।

वित्तवर्षस्य मार्कत्रिमासे शुद्धव्याजआयः (NII) ४७ प्रतिशतं वर्धमानः ४०० कोटिरूप्यकाणि अभवत्, यत् वर्षपूर्वस्य अवधिमध्ये २७२ कोटिरूप्यकाणि आसीत्

२०२३-२४ वित्तवर्षस्य कृते पैट् द्विगुणाधिकं वर्धमानं ४५० कोटिरूप्यकाणि यावत् अभवत् ।

एनआईआई वित्तवर्षे २४ मध्ये ५६ प्रतिशतं वर्धित्वा १३६१ कोटिरूप्यकाणि अभवत् ।