नवीदिल्ली, अभिनेत्री कङ्गना रणौतः संसदसदस्यत्वस्य मार्गे अस्ति यतः हिमाचलप्रदेशस्य मण्डीतः भाजपाप्रत्याशी ७५,००० तः अधिकमतानां अन्तरेन अग्रणी अस्ति इति निर्वाचनआयोगस्य प्रवृत्त्यानुसारम्।

चतुर्वारं राष्ट्रियपुरस्कारविजेता अभिनेता रानौतस्य काङ्ग्रेसपक्षस्य विक्रमादित्यसिंहस्य विरुद्धं निर्वाचितः अस्ति।

"रामायण"-अभिनेता अरुणगोविल् तु मेरठ् लोकसभा-निर्वाचनक्षेत्रात् २०,००० तः अधिकैः मतैः पश्चात् अस्ति । अपराह्णे १.३० वादनपर्यन्तं उपलब्धानां प्रवृत्तीनां अनुसारं समाजवादीपक्षस्य सुनीता वर्मा सम्प्रति आसनात् अग्रणी अस्ति।

मथुरातः लोकसभायां तृतीयपदं प्राप्तुं इच्छन्ती दिग्गजा अभिनेत्री हेमा मालिनी २ लक्षाधिकमतैः अग्रे अस्ति। तस्याः समीपस्थः प्रतिद्वन्द्वी काङ्ग्रेसपक्षस्य मुकेशधङ्गरः अस्ति ।

अन्यः भाजपा प्रत्याशी केरलस्य त्रिशूरस्य अभिनेता सुरेशगोपी ७३,००० तः अधिकैः मतैः अग्रे अस्ति ।

तृणमूलकाङ्ग्रेसेन टिकटं दत्तः दिग्गजः अभिनेता शत्रुघ्नसिन्हा अपि पश्चिमबङ्गस्य आसनसोल्-नगरात् निर्वाचितः भवितुम् अग्रणीः अस्ति।

निर्वाचनआयोगस्य जालपुटे उपलभ्यमानानां प्रवृत्तीनां अनुसारं भाजपायाः सुरेन्द्रजीतसिंह अहलुवालिया इत्यस्य अपेक्षया तस्य ४७,००० तः अधिकमतैः अग्रता अस्ति।

निर्वाचन मैदानस्य अन्ये उल्लेखनीयाः सेलिब्रिटी उम्मीदवाराः क्रमशः पूर्वोत्तरदिल्लीतः गोरखपुरतः च भाजपायाः मनोजतिवारीः रविकिशनः च सन्ति ।

तिवारी कन्हैयाकुमारस्य (काङ्ग्रेसस्य) अपेक्षया एकलक्षमतैः अग्रणीः अस्ति, किशनः तु स्वनिर्वाचनक्षेत्रे ४१,००० तः अधिकैः मतैः अग्रे अस्ति । किशनः समाजवादीपक्षस्य काजलनिषादस्य विरुद्धं स्थापितः अस्ति।

भाजपा-पक्षस्य लॉकेट् चटर्जी पश्चिमबङ्गस्य स्वनिर्वाचनक्षेत्रे हुगली-नगरे पश्चात् अस्ति, टीएमसी-पक्षस्य रचना-बनर्जी ३४,०००-अधिकमतैः अग्रणी अस्ति ।

प्रवृत्तीनां अनुसारं एनडीए ३००-अङ्कस्य समीपे आसीत्, विपक्षस्य INDIA-खण्डस्य महत्त्वपूर्णं लाभं कृत्वा २७२ इति जादुई-आकङ्क्षायाः आरामेन अधिकम् आसीत् ।