LexLegis.ai कानूनीव्यवसाये दक्षतायाः सटीकतायाश्च नूतनानि मानदण्डानि निर्धारयति

मुम्बई, भारत, २२ अगस्त २०२४ /PRNewswire/ -- LexLegis.ai भारतीयकानूनीव्यवस्थायाः जटिलमागधानां पूर्तये डिजाइनं कृत्वा अत्याधुनिक एआइ-सञ्चालितमञ्चेन कानूनी परिदृश्ये क्रान्तिं कुर्वन् अस्ति। श्रमसाध्यकानूनीसंशोधनं केवलं सेकण्डेषु परिणमयित्वा LexLegis.ai कानूनीव्यवसाये दक्षतायाः सटीकतायाश्च नूतनानि मानदण्डानि निर्धारयति। एककोटिभ्यः अधिकेभ्यः भारतीयकानूनीदस्तावेजेभ्यः प्राप्तस्य २० अरबटोकनमूल्यानां आँकडानां विशालस्य आन्तरिककोर्पसस्य लाभं गृहीत्वा, अयं कानूनीप्रश्नानां संक्षिप्तं सार्थकं च उत्तरं अप्रतिमवेगेन सटीकतया च प्रदाति अयं भण्डारः विगत २५ वर्षेषु संस्थापकैः आन्तरिकरूपेण निर्मितः अस्ति ।

मञ्चस्य क्षमता पारम्परिककानूनीसंशोधनसाधनात् परं विस्तृता अस्ति, स्रोतसन्दर्भाः, व्याख्यातुं योग्याः AI (XAI), मतिभ्रमस्य समाधानं च इत्यादीनि विशेषतानि प्रदाति, येन कानूनीव्यावसायिकानां कृते विश्वसनीयः सहचरः भवति यद्यपि Harvey.ai इत्यादीनां मञ्चानां वैश्विकं ध्यानं प्राप्तम्, विशेषतः पाश्चात्यकानूनीव्यवस्थासु, तथापि LexLegis.ai इत्यस्य सामर्थ्यं भारतीयकानूने गहनविशेषज्ञतायां वर्तते, यत् प्रासंगिकतायाः सटीकतायाश्च स्तरं प्रदाति यत् एतत् पृथक् करोति।

भारतीयसफलतायाः आधारेण LexLegis.ai इदानीं द्रुतवैश्विकविस्तारस्य सज्जतां कुर्वन् अस्ति, अमेरिकादेशे अन्येषु च राष्ट्रमण्डलदेशेषु प्रवेशस्य योजना अस्ति । अस्य सामरिकस्य कदमस्य उद्देश्यं विभिन्नेषु न्यायक्षेत्रेषु सम्मुखीभूतानां कानूनीचुनौत्यं सम्बोधयितुं वर्तते, येन LexLegis.ai इत्यस्य क्रान्तिकारीक्षमताः व्यापकदर्शकानां कृते आनयन्ति। यथा यथा मञ्चः एतेषु नूतनेषु विपण्येषु प्रवेशं कर्तुं सज्जः भवति तथा तथा वैश्विककर-कानूनी-संस्थानां कृते गन्तुं-अभ्यास-प्रबन्धन-व्यवस्थारूपेण विकसितः अस्ति । २०२४ तमे वर्षे २०२५ तमे वर्षे च प्रारम्भं कर्तुं निश्चिताः एते विकासाः कानूनीवर्णक्रमे LexLegis.ai इत्यस्य उपयोगितां अधिकं वर्धयिष्यन्ति ।

सुरक्षितेन, पूर्वाग्रहरहितेन, व्याख्यानीयेन च AI इत्यनेन सह LexLegis.ai केवलं उत्पादः नास्ति-इदं कानूनीव्यवसाये नूतनयुगस्य आरम्भः अस्ति, यत्र गतिः, सटीकता, न्यायः च साध्यवास्तविकाः सन्ति। यथा यथा वैश्विकरूपेण विस्तारं प्राप्नोति तथा तथा LexLegis.ai सर्वत्र कानूनीव्यावसायिकानां कृते अनिवार्यं साधनं भवितुं सज्जः अस्ति, कानूनीसंशोधनस्य परिवर्तनं कृत्वा नूतनान् उद्योगमानकान् निर्धारयति।

LexLegis.ai इत्यस्य विषये:

LexLegis.ai इत्यस्य स्थापना कानूनी तथा करदस्तावेजप्रबन्धनस्य एआइ च विशेषज्ञेन साकर यादवेन कृता, यः पूर्वं राष्ट्रियन्यायिकसन्दर्भप्रणाल्याः (NJRS) केन्द्रीयदत्तांशसंसाधनकेन्द्रस्य नेतृत्वं कृतवान्, यः विश्वस्य अपीलस्य बृहत्तमः भण्डारः अस्ति-भारतसर्वकारस्य परियोजना , विश्रुतश्रीवास्तवः, वैण्डर्बिल्टविश्वविद्यालयस्य पूर्वविद्यार्थी तथा च वैश्विकवित्तीयसंस्थानां कृते एआइ-सञ्चालित-अनुप्रयोगेषु दशकस्य अनुभवं विद्यमानः मशीन-लर्निङ्ग-विशेषज्ञः, प्रवीण-सूदः, यस्य ३५ वर्षाणाम् अनुभवः अस्ति, यत्र टाटा स्टील-संस्थायां दीर्घकालं यावत् कार्यकालः अपि अस्ति, यत्र सः करस्य, निवेशकस्य नेतृत्वं कृतवान् सम्बन्धाः, रणनीतिकनियोजनं च।

तस्बिर: https://mma.prnewswire.com/media/2485454/Saakar_Yadav.jpg

तस्बिरम् : https://mma.prnewswire.com/media/2485455/Team_Lexlegis_ai.jpg

लोगो: https://mma.prnewswire.com/media/2485457/LexLegis_ai_Logo.jpg

.