नवीदिल्ली, जियो फाइनेंशियल सर्विसेज इत्यनेन रविवासरे उक्तं यत् निवेशसल्लाहकारव्यापारं कर्तुं ब्लैकरॉक् एडवाइजर्स् सिङ्गापुर प्राइवेट् लिमिटेड् इत्यनेन सह संयुक्तं उद्यमं निर्मितम्।

जियो ब्लैक रॉक इन्वेस्टमेण्ट् एडवाइजर्स् प्राइवेट् लिमिटेड् इत्यस्य निगमीकरणं ६ सितम्बर् दिनाङ्के निवेशपरामर्शसेवानां प्राथमिकव्यापारं कर्तुं कृतम्, यत् नियामकस्वीकृतीनां अधीनम् अस्ति इति जियो फाइनेन्शियल सर्विसेज इत्यनेन दाखिले उक्तम्।

कम्पनी ३०,००,००० इक्विटी-शेयरस्य प्रारम्भिकसदस्यतां प्रति ३ कोटिरूप्यकाणां निवेशं करिष्यति इति तया उक्तम्।

निगमकार्याणां प्रमाणपत्रं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के प्राप्तम् इति तत्र उक्तम् ।

अरबपति मुकेश अम्बानी इत्यस्य रिलायन्स् इत्यस्य विच्छेदितवित्तीयसेवाशाखा जियो फाइनेंशियल सर्विसेज लिमिटेड इत्यनेन पूर्वं ब्लैक रॉक् इत्यनेन सह सम्पत्तिप्रबन्धनस्य धनप्रबन्धनस्य च संयुक्त उद्यमस्य घोषणा कृता आसीत्

गतमासे जियो फाइनेन्शियल सर्विसेज इत्यस्य एनबीएफसी शाखा जियो फाइनेन्स लिमिटेड् इत्यनेन उक्तं यत् सः गृहऋणस्य आरम्भस्य उन्नतपदे अस्ति, यत् बीटा मोड् इत्यत्र प्रसारितम् अस्ति।

तदतिरिक्तं सम्पत्तिविरुद्धं ऋणं, प्रतिभूतिषु ऋणं च इत्यादीनि अन्येषां उत्पादानाम् प्रसारणं कर्तुं गच्छति।