श्रीनगर, जम्मू-कश्मीरनिर्वाचनविभागेन आदर्शसंहिता आचरणस्य उल्लङ्घनस्य कारणेन सरकारीकर्मचारिणः सेवाभ्यः निष्कासितः, अन्येषां चत्वारि निलम्बनं कृतम् इति रविवासरे अधिकारिणः अवदन्।

जम्मू-कश्मीरस्य विभिन्नविभागानाम् एतेषां कर्मचारिणां विरुद्धं शीघ्रं कार्यवाही सम्बन्धितजिल्लानिर्वाचनाधिकारिभिः दैनिक-ऑनलाइन-रिपोर्ट्-प्रदानस्य प्रतिक्रियारूपेण आरब्धा अस्ति तथा च जम्मू-कश्मीरस्य मुख्यनिर्वाचनपदाधिकारिणः कार्यालये प्राप्तानां ऑफलाइन-शिकायतानां प्रतिक्रियारूपेण आरब्धा इति आधिकारिकप्रवक्ता अत्र अवदत्।

"चत्वारि कर्मचारिणः निलम्बिताः, एकस्य विरुद्धं अनुशासनात्मककार्याणि आरब्धानि, एकः कर्मचारी सेवाभ्यः विरक्तः। तदतिरिक्तं ३४ कर्मचारिणां विरुद्धं जाँचः आरब्धः" इति प्रवक्ता अवदत्।

सः अवदत् यत् एतादृशानां उल्लङ्घनानां विरुद्धं निर्वाचनआयोगस्य ओ भारतस्य शून्यसहिष्णुतानीतेः पालनम् कुर्वन् प्रचलति जननिर्वाचनानां स्वतन्त्रं निष्पक्षं च संचालनं सुनिश्चितं कर्तुं एतत् कदमः अस्ति।

चतुर्णां निलम्बितानां कर्मचारिणां मध्ये कुपवाडायां द्वौ कर्मचारी निलम्बनं कृतम्, गण्डर्बल-डोडा-जिल्हेषु च एकैकं निलम्बनं कृतम् अस्ति, तेषां विरुद्धं दीक्षा o जाँचः।

प्रवक्ता अवदत् यत्, "एकस्य कर्मचारिणः विरुद्धं अनुशासनात्मककार्याणि अनुशंसितानि यस्य राजनैतिकक्रियाकलापेषु संलग्नाः सिद्धाः अभवन्, यदा तु एकस्य चौकीदारस्य राजनैतिकक्रियाकलापयोः सिद्धसंलग्नतायाः कारणात् सेवाभ्यः विसङ्गतः/निष्कासितः अस्ति" इति प्रवक्ता अवदत्।

सम्बन्धित प्राधिकरणेन एकं कर्मचारी सावधानं स्थातुं चेतावनी जारीकृता i भविष्य यः अनजानेन त्रुटिं कृतवान् इति याचनां कृतवान्।

तदतिरिक्तं षट् राजपत्रकर्मचारिणः सहितं ३४ कर्मचारिणां विरुद्धं जाँचः प्रचलति यत् भारतस्य निर्वाचनआयोगस्य निर्देशानुसारं तार्किकनिष्कर्षं यावत् नेष्यति इति अधिकारिणः अवदन्।

श्रीनगरमण्डलात् सर्वाधिकं उल्लङ्घनानां सूचना अभवत् तदनन्तरं कुलगाम-राजौरी (द्वितीयं सर्वाधिकम्) तथा उधमपुर-गण्डेर्बा-मण्डलेभ्यः तृतीय-अधिकतम-जिल्हेभ्यः उल्लङ्घन-सङ्ख्या किष्टवार-बन्दीपोरा-रीआसी-साम्बा-मण्डलेभ्यः न्यूनाधिकं उल्लङ्घनानां सूचना अभवत् इति प्रवक्ता अवदत् .