नवीदिल्ली, राज्यस्वामित्वयुक्ताः ईंधनविक्रेतारः इण्डियनतैलनिगमः, भारतपेट्रोलियमनिगमलिमिटेड्, हिन्दुस्तानपेट्रोलियमनिगमलिमिटेड् च वित्तवर्षे २४ मध्ये कुलम् प्रायः ८१,००० कोटिरूप्यकाणां बम्परलाभं प्राप्तवन्तः, यत् तेलसंकटपूर्ववर्षेषु तेषां वार्षिकं अर्जनं दूरं अतिक्रान्तम्।

अप्रैल २०२३ तः मार्च २०२४ (वित्तवर्ष २४) पर्यन्तं आईओसी, बीपीसीएल, एचपीसीएल इत्येतयोः संयुक्तः स्वतन्त्रः शुद्धलाभः ओई संकटपूर्ववर्षेषु ३९,३५६ कोटिरूप्यकाणां वार्षिकार्जनात् उत्तमः आसीत् इति तेषां नियामकदाखिलेषु ज्ञातम्।

त्रयः अपि कम्पनयः वित्तवर्षे २४ तमे वर्षे अद्यपर्यन्तं सर्वाधिकं स्वतन्त्रं तथा च समेकितशुद्धलाभं प्राप्तवन्तः ।विक्रेतारः दैनिकमूल्यपुनरीक्षणं प्रति प्रत्यागन्तुं उपभोक्तृभ्यः दरयोः मृदुतां पारयितुं आह्वानस्य प्रतिरोधं कृतवन्तः यत् मूल्यानि अत्यन्तं अस्थिरं निरन्तरं भवन्ति - एकस्मिन् दिने वर्धमानाः अपरस्मिन् दिने च पतन्ति - तथा च तेषां वर्षे कृतहानिः पुनः प्राप्तुं आवश्यकम् इति यदा ते व्ययात् न्यूनानि दरं धारयन्ति स्म।

कम्पनीयाः नियामकदाखिलीकरणानुसारं २०२३-२४ तमे वर्षे आईओसी इत्यनेन ३९,६१८.८४ कोटिरूप्यकाणां स्वतन्त्रः शुद्धलाभः प्राप्तः । एतस्य तुलने २०२२-२३ मध्ये ८,२४१.८२ कोटिरूप्यकाणां वार्षिकशुद्धलाभः अभवत् । यद्यपि कम्पनी तर्कयितुं शक्नोति यत् वित्तवर्षे २३ तैलसंकटेन प्रभाविता, तथापि वित्तवर्षे २४ अर्जनं संकटपूर्ववर्षेभ्यः अपि अधिका अस्ति - २०२१-२२ तमे वर्षे २४,१८४ कोटिरूप्यकाणां शुद्धलाभः २०२०-२१ तमे वर्षे २१,८३६ कोटिरूप्यकाणि च।

बीपीसीएल इत्यनेन वित्तवर्षे २६,६७३.५० कोटिरूप्यकाणां शुद्धलाभः प्राप्तः, यत् २०२२-२३ तमे वर्षे १,८७०.१ कोटिरूप्यकाणां, वित्तवर्षे ८,७८८.७३ कोटिरूप्यकाणां च अधिकम् अस्ति । एचपीसीएलस्य २०२३-२४ लाभः १४,६९३.८३ कोटिरूप्यकाणां तुलने वित्तवर्षे ८,९७४.०३ कोटिरूप्यकाणां हानिः २०२१-२२ तमे वर्षे ६,३८२.६३ कोटिरूप्यकाणां लाभः च इति दाखिलानां अनुसारम्।वित्तवर्षे २३ मध्ये हानिः अभवत् यत् वित्तमन्त्री निर्मला सीतारमणः २०२३-२४ तमस्य वर्षस्य स्वस्य बजटस्य समर्थनार्थं आईओसी, बीपीसीएल, एचपीसीएल इत्येतयोः कृते ३०,००० कोटिरूप्यकाणां घोषणां कृतवती वर्षस्य मध्यभागे तत् समर्थनं अर्धं १५,००० कोटिरूप्यकाणि यावत् न्यूनीकृतम् । समर्थनं यत् अधिकारप्रकरणद्वारा इक्विटी-प्रवेशस्य माध्यमेन भवितुम् अर्हति स्म, तत् अद्यापि न दत्तम्।

भारतस्य ईंधनविपण्यस्य प्रायः ९० प्रतिशतं भागं 'स्वेच्छया' नियन्त्रयन्तः त्रयः कम्पनयः विगतवर्षद्वये पेट्रोल-डीजल-पाक-गैसस्य (एलपीजी) मूल्येषु परिवर्तनं न कृतवन्तः, यस्य परिणामेण यदा इनपुट्-व्ययः अधिकः आसीत् तदा हानिः, कच्चामालस्य मूल्येषु लाभः च अभवत् अधः आसन्।

तेषां कृते एप्रिल-सेप्टेम्बर् २०२२ मध्ये २१,२०१.१८ कोटिरूप्यकाणां संयुक्तशुद्धहानिः अभवत् यद्यपि पूर्ववर्षद्वये एलपीजी-सब्सिड् घोषितं २२,००० कोटिरूप्यकाणि अपि न दत्तानि।तदनन्तरं अन्तर्राष्ट्रीयमूल्यानां नरमीकरणं तथा च सर्वकारेण एलपी-सहायता-प्रदानेन आईओसी-बीपीसीएल-योः २०२२-२३ (अप्रैल २०२२ t मार्च २०२३ ) वार्षिकलाभं प्राप्तुं साहाय्यं कृतम् परन्तु एचपीसीएलः लालवर्णे आसीत्

वित्तवर्षे २४ मध्ये परिवर्तनं जातम् । त्रयः फर्माः प्रथमत्रिमासिकद्वये (अप्रैल-जून तथा जुलाई-सितम्बर) रेकोर्-आर्जनं कृतवन्तः यत्र अन्तर्राष्ट्रीयतैलमूल्यानि - यस्य विरुद्धं घरेलुदराणि बेन्चमार्क् भवन्ति - एकवर्षपूर्वस्य तुलने प्रायः अर्धं कृत्वा ७२ अमेरिकीडॉलर् प्रति बैरल् यावत् अभवत्

अन्तर्राष्ट्रीयमूल्यानि तदनन्तरं त्रैमासिके पुनः वर्धमानाः USD 90 यावत् अभवन्, येन तेषां अर्जनस्य टी मॉडरेशनं जातम्। परन्तु, समग्ररूपेण एकस्मिन् वर्षे तेषां समृद्धाः लाभाः आसन् ।२०२२ तमस्य वर्षस्य एप्रिल-मासस्य ६ दिनाङ्के आरब्धस्य ईंधनस्य मूल्यस्य निरोधस्य क्षतिः २४ जून २०२२ दिनाङ्के समाप्तस्य सप्ताहस्य कृते पेट्रोलस्य प्रतिलीटरस्य १७.रूप्यकाणां, डीजलस्य प्रतिलीटरस्य २७.७ रुप्यकाणां च हानिः अभवत् तथापि तदनन्तरं मृदुतायाः कारणेन हानिः समाप्तः अभवत् तथा च अहं मार्चमासस्य मध्यभागे, ते सामान्यनिर्वाचनानां घोषणायाः पूर्वमेव पेट्रोलस्य डीजलस्य च मूल्येषु प्रत्येकं लीटरं 2 रुप्यकेन कटौतीं कृतवन्तः।

अन्तर्राष्ट्रीयतैलमूल्यानि विगतवर्षद्वये अशांताः अभवन् । अहं 2020 तमे वर्षे महामारीयाः आरम्भे नकारात्मकक्षेत्रे डुबकी मारितवान् तथा च 2022 तमे वर्षे वन्यरूपेण झूलितवान् - रूसस्य युक्रेनदेशे आक्रमणस्य अनन्तरं मार्च 2022 तमे वर्षे प्रायः 140 अमेरिकीडॉलर् प्रति बैरलस्य 14 वर्षस्य उच्चतमं स्तरं प्राप्तवान्, ततः पूर्वं शीर्ष आयातक चीनस्य दुर्बलमागधायां स्खलितः आर्थिकसंकोचनस्य चिन्ता च।

परन्तु ८५ प्रतिशतं आयातेषु निर्भरस्य राष्ट्रस्य कृते अस्य स्पाइकस्य अर्थः पूर्वमेव उन्नतस्य महङ्गानि स्तरं योजयित्वा महामारीतः अर्थव्यवस्थायाः पुनरुत्थानस्य पटरीतः बहिः करणं च।अतः त्रयः ईंधनविक्रेतारः गतदशकद्वये लोङ्ग्स् अवधिपर्यन्तं पेट्रोल-डीजल-मूल्यानि स्थगितवन्तः । ते नवम्बर २०२१ तमस्य वर्षस्य आरम्भे दैनिकमूल्यपुनरीक्षणं स्थगितवन्तः यदा देशे सर्वत्र दराः सर्वकालिकं उच्चतमं स्तरं प्राप्तवन्तः, येन थ सर्वकारः महामारीयाः कालखण्डे प्रभावितस्य आबकारीशुल्कवृद्धेः एकं भागं न्यूनतैलमूल्यानां लाभं ग्रहीतुं प्रेरितवान्

२०२२ तमवर्षपर्यन्तं निरोधः अभवत् किन्तु युद्धनेतृत्वेन अन्तर्राष्ट्रीयतैलमूल्ये वर्धनेन २०२ मार्चमासस्य मध्यभागात् पेट्रोल-डीजलमूल्येषु १० रुप्यकाणां वृद्धिः अभवत् ततः परं आबकारीशुल्कस्य अन्यस्य दौरस्य कटौतिः १३ रुप्यकाणि प्रतिलीटररूप्यकाणि सर्वाणि पुनः क्षीणानि अभवन् १६ महामारीकाले कृते पेट्रोल-डीजलयोः करयोः लीटरवृद्धिः ।तत् वर्तमानमूल्यनिरोधस्य अनन्तरं यत् २०२२ तमस्य वर्षस्य एप्रिल-मासस्य ६ दिनाङ्के आरब्धम् आसीत्, १५ मार्च-मासपर्यन्तं न्यूनीकरणं निरन्तरं जातम् । तदनन्तरं पुनः दरस्य हिमपातः अभवत् ।