७ एप्रिलतः १३ पर्यन्तं २५ लक्षप्रतिवादिनां नमूनाकारेण कृतस्य मतदानस्य अनुसारं प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे एनडीए ३६२ सीटैः सह भवितुं पूर्वानुमानं कृतम् अस्ति, भारतखण्डः केवलं १२० आसनानि आकर्षयिष्यति।

सर्वेक्षणेन एतदपि सूचितं यत् उत्तरप्रदेशस्य क्रूसिया-क्षेत्रे भाजपा ८० आसनेषु ६४ आसनानि जित्वा स्वस्य प्राधान्यं निर्वाहयिष्यति, समाजवादपक्षः, बहुजनसमाजपक्षः, काङ्ग्रेसपक्षः च बहु प्रगतिम् अकुर्वन् इति संभावना नास्ति।

तथापि महाराष्ट्रे स्पर्धा, या 48 आसनैः सह द्वितीयं बृहत्तमं युद्धक्षेत्रं भवति, th भाजपा, शिवसेना, एनसीपी च महायुतिः 28 आसनानि प्राप्तुं सम्भावना सह अधिकं समानरूपेण सज्जा दृश्यते, यदा तु शिवसेना समावेशित एमवीए -यूबीटी, एनसीपी-एसपी, तथा काङ्ग्रेस, थ शेष २० आसनानि जितुम् अर्हति।