नवीदिल्ली, सहकार्यसंस्था इन्कस्पेज् इत्यनेन स्वव्यापारस्य विस्तारार्थं प्रबन्धितलचीलकार्यक्षेत्रस्य वर्धमानमागधां पूरयितुं च बेङ्गलूरुनगरे ३.२५ लक्षवर्गफुटकार्यक्षेत्रं पट्टे गृहीतम्।

कम्पनी QUBE Software Park, Outer Ring Road (ORR) Bengaluru इत्यत्र स्थानं गृहीतवती अस्ति ।

नूतनसुविधायां ५,००० तः अधिकानि आसनानि स्थापयितुं क्षमता भविष्यति।

गतमासे इन्कुस्पेज् इत्यनेन बेङ्गलूरुदेशस्य व्हाइटफील्ड् इत्यत्र १.५६ लक्षवर्गफीट् कार्यालयस्थानं पट्टे गृहीतम् आसीत् ।

"अस्मिन् प्रतिष्ठितस्थाने अस्माकं विस्तारः प्रमुखव्यापारवातावरणेषु शीर्षस्तरीयकार्यक्षेत्राणि प्रदातुं अस्माकं प्रतिबद्धतायाः प्रमाणम् अस्ति।"

"अतिरिक्तं, बृहत् भूमिपार्सलस्य उपलब्धता तथा च स्थापितस्य सूचनाप्रौद्योगिकीप्रतिभापूलस्य आवासीयकेन्द्रस्य च समीपता च आउटर रिंगरोड् बेङ्गलूरुनगरस्य आकर्षकतमेषु आईटीवृद्धिगलियारेषु अन्यतमं करोति" इति इन्कुस्पेजस्य प्रबन्धनसहभागी संजयचत्रथः अवदत्।

इन्कुस्पेज् संस्थापकः मुख्यकार्यकारी च संजयचौधरी अवदत् यत्, "एषः सहकार्यः नवीनतां पोषयितुं, विकासाय जीवन्तं पारिस्थितिकीतन्त्रं निर्मातुं च महत्त्वपूर्णं कदमम् अस्ति" इति।

इन्कुस्पेज् इत्यनेन उक्तं यत् बेङ्गलूरुनगरे तस्य सामरिकविस्तारस्य कारणं भारतस्य विकासोन्मुखस्य पारिस्थितिकीतन्त्रस्य कारणं वर्तते, यत् आन्तरिकविदेशीयकब्जानां आकर्षणं निरन्तरं कुर्वन् अस्ति।

आगामिषु १२ मासेषु इन्कुस्पेज्-संस्था समग्ररूपेण दक्षिणभारतस्य बेङ्गलूरु-नगरे अन्येषु च प्रमुखनगरेषु २० लक्षवर्गफीट् कार्यालयस्थानं योजयिष्यति

२०१६ तमे वर्षे स्थापितं इन्कुस्पेज् इत्यस्य १८ नगरेषु ४४ स्थानेषु उपस्थितिः अस्ति यस्य कुलविभागः ४० लक्षवर्गफीट् अस्ति ।