ततः पूर्वं NEET-UG 2024 इत्यस्मिन् कथितानां अनियमितानां विषये CBI अन्वेषणस्य आदेशः सर्वकारेण दत्तः।

परीक्षाविवादसम्बद्धचिन्तानां शीघ्रप्रतिक्रियायाः कृते आईएमए-संस्थायाः प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमितशाहः, स्वास्थ्यमन्त्री जे.पी.नड्डा, शिक्षामन्त्री धर्मेन्द्रप्रधानः च अभिनन्दिताः।

सर्वोच्चस्वास्थ्यसेवासंस्थायाः कथनमस्ति यत्, "नीट् यूजी परीक्षायां ‘अनियमितानां’ अन्वेषणं सम्यक् अन्वेषणार्थं सीबीआइ-समित्याः कृते स्थानान्तरितवान् इति कारणेन वयं शिक्षामन्त्रालयस्य आभारं प्रकटयामः।

आईएमए इत्यनेन अपि उक्तं यत् एनटीए-सङ्घस्य महानिदेशकं सुबोधकुमारसिंहं निष्कास्य प्रदीपकुमारखरोला इत्यस्मै तस्य उत्तराधिकारीरूपेण अतिरिक्तं उत्तरदायित्वं दत्तवान् इति सर्वकारस्य धन्यवादः।

"प्रतियोगितपरीक्षासु ‘कदाचारस्य अनियमितानां च’ निवारणाय कठोरकायदानानि प्रवर्तयितुं वयं सर्वकारस्य प्रशंसां कुर्मः" इति आईएमए अवदत्।

परीक्षाप्राधिकारिणः, सेवाप्रदातारः, अन्यसंस्थाः वा सम्मिलिताः संगठित-अपराधस्य प्रकरणेषु अपराधिनः १० वर्षपर्यन्तं कारावासस्य, न्यूनतमं एककोटिरूप्यकाणां दण्डस्य च सामना कर्तुं शक्नुवन्ति

"वर्तमानाः छात्राः भारतस्य भविष्यम् अस्ति, अतः महत्त्वपूर्णाः प्रतियोगितापरीक्षाः अत्यन्तं परिश्रमेण गोपनीयतायाः च सह संचालिताः भवेयुः इति महत्त्वपूर्णम्" इति IMA इत्यनेन उक्तं यत्, चिकित्सा, दन्तचिकित्सा, अन्ये च पाठ्यक्रमाः समये आरभ्यन्ते।