सेतुः पुनः पुनः चक्रीयभारं सहते, यत्र यातायातः, वायुः, पर्यावरणस्य च स्थितिः च सन्ति । एते तनावाः कालान्तरे संरचनानां अखण्डतां दुर्बलं कर्तुं शक्नुवन्ति, येन सम्भाव्यं विनाशकारी विफलता भवति ।

पद्धतिः सेतुषु दुर्बलस्थानानां पूर्वानुमानं कर्तुं तथा च रणनीतिकरूपेण संवेदकान् स्थापयितुं डिजिटलप्रतिरूपणस्य उपयोगं करोति, येन व्यापकसाधनं वा यातायातविघटनं वा विना वास्तविकसमयनिरीक्षणं द्रुतकार्यं च सक्षमं भवति

एषः दृष्टिकोणः सेतुस्य अत्यन्तं दुर्बलभागेषु शून्यं करोति, एजेन्सीभ्यः बजटस्य अनुकूलनं कर्तुं, उच्चजोखिमक्षेत्रं लक्ष्यं कर्तुं, भूकम्पः वा बाढः इत्यादिषु आपत्कालेषु शीघ्रं निर्णयं कर्तुं च अनुमतिं ददाति, येन जनसुरक्षा वर्धते

"अस्माकं दृष्टिकोणं केवलं सेतुस्य महत्त्वपूर्णक्षेत्राणां निरीक्षणं, व्ययस्य महत्त्वपूर्णं न्यूनीकरणं, विस्तृतसाधनानाम् आवश्यकता च केन्द्रीक्रियते" इति आईआईटी मण्डी-नगरस्य सिविल-पर्यावरण-इञ्जिनीयरिङ्ग-विद्यालयस्य सहायक-प्रोफेसरः डॉ. सुभमोय-सेनः अवदत्

सेन् इत्यनेन अजोडत् यत् एषा पद्धतिः यातायातदत्तांशस्य लाभं लभते “वास्तविकसमयमूल्यांकनानि प्रदातुं समये हस्तक्षेपं कर्तुं च, प्रमुखयानव्यवधानं विना सेतुसुरक्षां दीर्घायुषः च सुनिश्चित्य” इति

पद्धतिः सम्पूर्णसंरचनायाः निरीक्षणं न कृत्वा अत्यन्तं महत्त्वपूर्णक्षेत्रेषु केन्द्रीक्रियते ।

संरचनात्मकस्वास्थ्यनिरीक्षणपत्रिकायां प्रकाशितस्य शोधकार्य्ये दलेन सेतुस्य डिजिटलप्रतिरूपं विकसितं कृत्वा अभिनवदृष्टिकोणस्य चित्रणं कृतम् यत् कालान्तरे भिन्नाः यातायातप्रतिमानाः सेतुस्य विभिन्नभागेषु कथं प्रभावं कुर्वन्ति इति भविष्यवाणीं करोति।

एतेन विशेषज्ञाः क्षतिग्रस्तक्षेत्राणां पहिचाने साहाय्यं कृतवन्तः, यत्र तनावस्य, स्पन्दनस्य च निरीक्षणार्थं क्लान्तसंवेदनशीलसंवेदकाः स्थापयितुं शक्यन्ते स्म

अङ्कीयप्रतिरूपात् यातायातप्रतिमानैः सह मिलित्वा एतत् वास्तविकसमयदत्तांशं विशेषज्ञान् कालान्तरे यातायातस्य सेतुम् कथं प्रभावितं करोति इति निरीक्षितुं शक्नोति इति दलेन उक्तम्। आवश्यकता चेत् सेतुस्य सुरक्षां सुनिश्चित्य क्षतिनिवारणाय यातायातप्रवाहस्य वेगस्य च समायोजनं कर्तुं शक्यते ।

एकदा प्रारम्भिकव्यवस्थापनं सम्पन्नं जातं चेत् नियमितनिरीक्षणं न्यूनविशेषज्ञैः कर्मचारिभिः सम्पादयितुं शक्यते, येन व्ययः अधिकं न्यूनीकरोति, बहुसेतुषु आवेदनं च सुकरं भवति