सम्माननीय जर्नल् आफ् सोशल मार्केटिंग् इत्यस्मिन् प्रकाशितस्य अध्ययने महिलानां मासिकधर्मस्य कपं स्वीकुर्वितुं अभिप्रायं प्रभावितं कुर्वन्तः विविधाः कारकाः अन्वेषिताः सन्ति। Focusing on how perceived values ​​, emotional, conditional, epistemic, and environmental , दलेन ३०४ महिलानां सर्वेक्षणं कृतम्।

निष्कर्षेषु ज्ञायते यत् भावनात्मकमूल्यानां सर्वाधिकं महत्त्वपूर्णः प्रभावः आसीत्, “यत् सूचयति यत् प्रतिवादिनां मतं यत् ते मासिकधर्मस्य कपं स्वीकृत्य स्थायित्वस्य समाजस्य च प्रति व्यक्तिगतं योगदानं ददति” इति

तदनन्तरं पर्यावरणीयकारकाः अभवन् । पूर्वाध्ययनेन ज्ञातं यत् मासिकधर्मस्य कपानाम् पर्यावरणव्ययः पारम्परिक-उत्पादानाम् अपेक्षया न्यूनः भवति, यतः स्वच्छता-पैड्-इत्यनेन पर्याप्तं पर्यावरण-अपशिष्टं उत्पद्यते, अतः, अधिकं प्लास्टिक-प्रदूषणं भवति

मासिकधर्मस्य कपसम्बद्धः पर्यावरणीयः कारकः “व्यवहारस्य अभिप्रायस्य प्रति सकारात्मकं दृष्टिकोणं निर्माति; यत् सामाजिकविपणनसिद्धान्तैः सह सम्यक् प्रतिध्वनितम् अस्ति, यत्र सामाजिकं पर्यावरणं च कल्याणं केन्द्रविषयः अस्ति” इति दलेन उक्तम्।

तदतिरिक्तं ज्ञानस्य इच्छा, मूल्यसंवेदनशीलता, गुणवत्ताविचाराः इत्यादयः कारकाः अपि दत्तकग्रहणस्य अभिप्रायान् बहुधा प्रभावितयन्ति ।

“भारते मासिकधर्मस्य कपं स्वीकर्तुं स्वास्थ्यं, आरामं, पर्यावरणस्य च स्थायित्वं च प्रवर्धयित्वा स्त्रीस्वच्छतायां क्रान्तिं कर्तुं शक्नोति, येन कोटिकोटिमहिलानां अपशिष्टं संक्रमणं च न्यूनीकर्तुं शक्यते। सुरक्षिततरैः, पर्यावरण-अनुकूलैः विकल्पैः महिलानां सशक्तिकरणस्य कृते एतत् महत्त्वपूर्णं सोपानम् अस्ति" इति आई.आइ.एम.लखनऊतः प्रो.प्रियङ्का शर्मा अवदत्

सा अपि अवदत् यत्, “राष्ट्रे सर्वत्र महिलानां कल्याणं, गौरवं च पोषयितुं मासिकधर्मस्य स्वास्थ्यं प्राथमिकताम् अददात् ।

अस्मिन् शोधकार्यतः प्राप्ताः अन्वेषणाः मासिकधर्मस्य कपस्य उपयोगं प्रवर्तयितुं उद्दिश्य सामाजिकविपणिकानां नीतिनिर्मातृणां च कृते सहायकाः भवितुम् अर्हन्ति ।

मासिकधर्मस्य कपस्य भावनात्मकमूल्ये बलं दत्त्वा तेषां स्थायिलाभान् प्रदर्शयित्वा, यथा पर्यावरणस्य अपव्ययस्य न्यूनीकरणं, विपणन-अभियानानि परिकल्पयितुं शक्यन्ते येन अधिकाः महिलाः स्विचं कर्तुं प्रोत्साहयितुं शक्यन्ते इति शोधकर्तारः अवदन्।