सः वाणिज्य-उद्योग-मन्त्रालयेन स्थापितायाः स्वायत्त-संस्थायाः भारतीयगुणवत्तापरिषदः (QCI) आयोजिते अस्पताल-स्वास्थ्यसेवाप्रदातृणां कृते राष्ट्रिय-मान्यता-मण्डले (NABH) रोगी-सुरक्षा-सम्मेलने (NPSC 2024) वदन् आसीत्

“रोगीसुरक्षा स्वास्थ्यसेवाप्रदातृणां दायित्वं अतिक्रमति; वैश्विकं उद्देश्यं भवेत्। अस्माकं प्रणाल्याः रोगिणां सुरक्षायै अत्यन्तं प्राथमिकतापूर्वकं परिकल्पना भवितुमर्हति” इति नड्डा वीडियोसन्देशद्वारा समागमं सम्बोधयन् अवदत्।

रोगीसुरक्षां स्वास्थ्यसेवागुणवत्तां च उन्नतयितुं उद्दिश्य अस्मिन् कार्यक्रमे मान्यताप्रक्रियासु सुव्यवस्थितीकरणार्थं व्हाट्सएप् इत्यत्र ई-मित्रा चैटबोट् २४/७ एआइ-सञ्चालितं साधनं तथा च एनएबीएच-जालस्थले इत्यादीनि प्रमुखानि उपक्रमाः अपि प्रारब्धाः मित्रा भौतिककेन्द्राणि टीयर 2, टीयर 3 नगरेषु, ग्रामीणक्षेत्रेषु च लघुचिकित्सालयेषु समर्थनं अनुरूपं कृत्वा एनएबीएच मानकानां प्रवेशस्तरीयप्रमाणीकरणानां च प्रवर्धनार्थं।

स्वास्थ्यसेवाप्रबन्धनार्थं अन्तरक्रियाशीलप्रशिक्षणे सहायतार्थं नेबीएच् इत्यनेन ई-कौशलमॉड्यूलानि अपि प्रवर्तन्ते स्म ।

“एनएबीएच-रोगीसुरक्षासम्मेलनं (एनपीएससी २०२४) अस्माकं प्रधानमन्त्रिणा नरेन्द्रमोदीना समर्थितस्य ‘एकः पृथिवी, एकस्वास्थ्य’ इति दृष्ट्या सह सङ्गतम् अस्ति । अद्य सम्मेलने ई-मित्र-चैटबोट्, मित्र-शारीरिक-केन्द्राणि, ई-कौशल-मॉड्यूल-इत्यादीनि च उपक्रमाः आरब्धाः, येन भारतीय-स्वास्थ्यसेवा अधिकं कुशलं, पारदर्शकं, रोगी-केन्द्रितं च भविष्यति” इति क्यूसीआई-अध्यक्षः जक्साय-शाहः अवदत्

“एते प्रयत्नाः रोगिणां सुरक्षां अधिकं सुदृढं कर्तुं, परिचर्यायाः गुणवत्तां उन्नतयितुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति, विशेषतः तृणमूलस्तरस्य स्तर 2 तथा टीयर 3 नगरेषु ग्रामेषु च। वयं मिलित्वा सुनिश्चितं कुर्मः यत् गुणवत्तापूर्णा स्वास्थ्यसेवा सर्वेषां कृते, एकैकं चिकित्सालयं वास्तविकतां प्राप्नोति” इति सः अजोडत्।

विश्वरोगिसुरक्षादिवसः प्रतिवर्षं सितम्बर्-मासस्य १७ दिनाङ्के आचर्यते ।२०२४ तमस्य वर्षस्य विषयः रोगी-सुरक्षायाः निदानस्य उन्नयनं प्रति केन्द्रितः अस्ति, यत्र “समीचीनं कुरुत, सुरक्षितं कुरुत!” एतत् प्रकाशयति यत् रोगीसुरक्षासुधारार्थं सम्यक् समये च निदानं महत्त्वपूर्णम् अस्ति।