महोत्सवः अगस्तमासस्य १५ तः २५ पर्यन्तं १५तमं संस्करणं आयोजयितुं सज्जः अस्ति ।

अन्येषु अनेकेषु वर्गेषु सर्वोत्तम-अभिनेता, सर्वोत्तम-चलच्चित्र-, सर्वोत्तम-चलच्चित्र-समीक्षक-परिचयः, सर्वोत्तम-अभिनेत्री, सर्वोत्तम-निर्देशकः, सर्वोत्तम-ओटीटी-अभिनेता-अभिनेत्री च इति नामाङ्कनं घोषितम् अस्ति

'12th Fail', 'Amar Singh Chamkila', 'Chandu Champion', 'Dunki', 'Jawan', तमिल-चलच्चित्र 'महाराजा', मलयालम-चलच्चित्र 'प्रेमालु', 'रॉकी और रानी की प्रेम कहानी' च प्रतिस्पर्धां कुर्वन्ति सर्वोत्तमचलच्चित्रवर्गः ।

शाहरुखखानः, दिलजीतदोसांझः, फहधफैसिलः, कार्तिक आर्यन्, ममूट्टी, मिथुनचक्रवर्ती, रणवीरसिंहः, स्पर्शश्रीवास्तवः, विक्की कौशलः, विक्रान्त मेस्सी च इत्यादयः दश अभिनेतारः सर्वोत्तम-अभिनेता-वर्गे सन्ति

सर्वोत्तम अभिनेत्रीयाः नामाङ्किताः आलिया भट्टः, अलीजेह अग्निहोत्री, बीना आर चन्द्रन्, ज्योतिका, नितान्शी गोएल, पार्वती तिरुवोथु, प्रतिभा रन्ता, प्रीति पनिग्रही, सन्या मल्होत्रा, स्वाठी रेड्डी च सन्ति

सर्वोत्तमनिर्देशकवर्गस्य कृते इम्तियाज अली, कबीरखान, करणजोहर, निथिलन समिनाथन, राहुल सदासिवन, राजकुमार हिरानी, ​​विधु विनोद चोपड़ा च चयनिताः सन्ति।

ओटीटी-वर्गे सर्वोत्तम-अभिनेता अर्जुन-माथुरः, बाबिलखानः, गुलशन-देवैया, जितेन्द्रकुमारः, नवीनचन्द्रः, आर.माधवनः, रोशन-मथ्यू, सुविन्दर् विक्की च सन्ति ।

अस्मिन् एव वर्गे अभिनेत्रे हरलीनसेठी, करिश्मा तन्ना, नीना गुप्ता, निमिषा सजयन, पार्वती तिरुवोथु, श्रीया पिलगांवकर, सोभिता धुलीपाल च सन्ति ।

ऑस्ट्रेलियादेशे विक्टोरिया-सर्वकारेण समर्थितं प्रस्तुतं च IFFM इति भारतीय-चलच्चित्रस्य वार्षिक-उत्सवः अस्ति, यत्र भारतस्य उत्तम-चलच्चित्रं, डिजिटल-श्रृङ्खला, प्रतिभा च प्रदर्श्यते

अस्य उद्देश्यं सांस्कृतिकविनिमयस्य प्रवर्धनं, अन्तर्राष्ट्रीयमञ्चे भारतीयचलच्चित्रस्य विविधतायाः उत्सवः च अस्ति ।

प्रतिष्ठितस्य IFFM 2024 पुरस्कारस्य विजेतारः अगस्तमासस्य 16 दिनाङ्के तेषां वार्षिकगालारात्रौ महोत्सवस्य समये घोषिताः भविष्यन्ति, तेषां आयोजनं मेलबर्न्नगरस्य पलेस् थिएटर् इत्यत्र भविष्यति।