२०२३ तमस्य वर्षस्य डिसेम्बरमासात् सूर्यकुमारयादवः शीर्षस्थाने स्थितस्य पुरुषस्य टी-२० बल्लेबाजस्य प्रतिष्ठितस्थानं धारयति । तेजस्वीप्रदर्शनैः, निरन्तरधावनैः च चिह्नितः तस्य कार्यकालः अधुना हेड् इत्यस्य असाधारणरूपेण ग्रहणं कृतवान् अस्ति । भारतविरुद्धं हेड् इत्यस्य ठोकना यद्यपि हारितकारणेन तस्य पराक्रमं प्रदर्शितवान् यतः सः रोहितशर्मा इत्यस्य भारतस्य कृते मास्टरक्लास् कृत्वा अपि आस्ट्रेलियादेशं विवादे एव स्थापयति स्म

हेड् इत्यस्य क्रमाङ्कनस्य उदयेन सः चत्वारि स्थानानि कूर्दितवान्, सूर्यकुमारं, फिल् साल्ट्, बाबर आजम, मोहम्मद रिज्वान् च एकैकं स्थानं अधः धक्कायन् शीर्षपञ्चस्थानानि गोलरूपेण कृतवान् वेस्ट् इन्डीज-क्लबस्य जॉन्सन् चार्ल्सः शीर्षदशसु महत्त्वपूर्णं कूर्दनं कृतवान्, चत्वारि स्थानानि उपरि गतः, अफगानिस्तानस्य रहमानुल्लाह गुरबाज् पञ्चस्थानानि आरुह्य ११ स्थानं प्राप्तवान्

तथापि सर्वेषां आस्ट्रेलियादेशीयानां कृते एषा वार्ता तावत् अनुकूला नासीत् । सर्वपक्षीयक्रमाङ्कने संक्षेपेण शीर्षस्थानं धारयन् मार्कस स्टोइन्स् चतुर्थस्थानं प्राप्तवान् । भारतस्य हार्दिकपाण्ड्या तृतीयस्थानं प्राप्तवान्, अफगानिस्तानस्य मोहम्मदनबी द्वितीयस्थानं प्राप्तवान्, श्रीलङ्कादेशस्य वानिन्दुहसरङ्गः प्रथमक्रमाङ्कस्य स्थानं पुनः प्राप्तवान्।

वेस्ट् इन्डीज-क्लबस्य रोस्टन् चेस् सर्वाङ्गक्रीडकानां मध्ये उल्लेखनीयः चालकः इति रूपेण उद्भूतः, सः १७ स्थानानि कूर्दित्वा १२ स्थानं प्राप्तवान् । गेन्दबाजीक्रमाङ्के इङ्ग्लैण्ड्-देशस्य आदिल-रशीदः शीर्षस्थानं धारयति, परन्तु अफगानिस्तानस्य रशीदखानः विश्वकप-वीरतायाः अनन्तरं द्वितीयस्थानं प्राप्तवान् आस्ट्रेलियादेशस्य जोश हेज्ल्वुड् अपि त्रीणि स्थानानि आरुह्य हसरङ्गस्य पृष्ठतः चतुर्थस्थानं प्राप्तवान् ।