नवीदिल्ली, गुजरातराज्यस्य उर्वरकं रसायनं च (जीएसएफसीएल) मंगलवासरे दुर्बलविक्रयस्य कारणेन २०२३-२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके समेकितशुद्धलाभे ८९ प्रतिशतं तीव्रं न्यूनतां प्राप्य २४.४३ कोटिरूप्यकाणि यावत् अभवत्।

पूर्ववित्तवर्षे अस्मिन् एव त्रैमासिके अस्य शुद्धलाभः २२४.९१ कोटिरूप्यकाणि आसीत् ।

नियामकदाखिलीकरणानुसारं २०२३-२४ जनवरी-मार्च-त्रिमासे कुल-आयः १६.३४ प्रतिशतं न्यूनीकृत्य २०१७.४६ कोटिरूप्यकाणि अभवत्, यत् वर्षपूर्वं २,४११.५६ कोटिरूप्यकाणि आसीत्

कम्पनीयाः व्ययः एकवर्षपूर्वं २,१०५.७४ कोटिरूप्यकाणां तुलने अन्दे समीक्षायाः अवधिः १,९९३ कोटिरूप्यकाणि न्यूनः एव अभवत् ।

कम्पनी उक्तवती यत् वित्तवर्षं २४ बाह्यमुखवायुः i उर्वरकानाम् औद्योगिकपदार्थखण्डानां च कारणेन चुनौतीपूर्णं वर्षम् आसीत्।

जीएसएफसीएल इत्यनेन उक्तं यत्, "वित्तीयवर्षं २३-२४ बाह्यमुखवायुनाम् कारणेन कम्पनीयाः कृते चुनौतीपूर्णं वर्षम् आसीत् i उर्वरकं औद्योगिकं उत्पादं च खण्डम्।

तथापि, समग्रतुल्यपत्रस्य आकारे उच्चशुद्ध-संपत्ति-अनुपातेन दीर्घकालीन-ऋण-मुक्त-स्थित्या सह, कम्पनीयाः सशक्त-वित्तीय-स्थितिः अस्ति टी स्वस्य कैपेक्स-योजनानां निधिं कृत्वा भविष्यस्य आघातं शुष्कं करोति इति तया अजोडत्।