नवीदिल्ली [भारत], भारतस्य खाद्यसुरक्षामानकप्राधिकरणेन (FSSAI) फलानां कृत्रिमपक्वीकरणाय कैल्शियमकार्बाइडस्य प्रतिबन्धस्य सख्तीं अनुपालनं सुनिश्चितं कर्तुं व्यापारिणः, फलसञ्चालकाः, पक्वीकरणकक्षं चालयन्तः खाद्यव्यापारिणः च निर्देशं दत्तवन्तः। संचालकाः (FBOs) सचेष्टिताः सन्ति। विशेषतया आमस्य ऋतुकाले एफएसएसएआई राज्यानां/केन्द्रशासित प्रदेशानां खाद्यसुरक्षाविभागानाम् सल्लाहं ददाति यत् ते सतर्काः भवन्तु, गम्भीरकार्याणि च कुर्वन्तु तथा च एफएसएस-अधिनियमस्य, २००६-नियमानां/विनियमानाञ्च प्रावधानानाम् अनुसारं एतादृशेषु अवैधक्रियाकलापेषु प्रवृत्तानां व्यक्तिभिः सह सख्तीपूर्वकं निबद्धाः भवेयुः। ददाति इति । अस्य अन्तर्गतं परिवारस्वास्थ्यकल्याणमन्त्रालयेन पूर्वं विज्ञप्तौ उक्तं यत् आमस्य इत्यादीनां फलानां पक्वीकरणाय सामान्यतया उपयुज्यमानस्य कैल्शियमकार्बाइड् इत्यनेन एसिटिलीनवायुः मुक्तः भवति यस्मिन् आर्सेनिकस्य, फास्फोरसस्य च हानिकारकलेशाः सन्ति। एते पदार्थाः, ये 'मसाला' इति अपि ज्ञायन्ते, ते चक्करः, नित्यं तृष्णा, दाहसंवेदना, दुर्बलता, निगलने कष्टं, वमनं, त्वचायाः व्रणाः इत्यादयः गम्भीराः स्वास्थ्यसमस्याः उत्पद्यन्ते ।तदतिरिक्तं एसिटिलीन-वायुः तत् सम्पादयन्तः जनानां कृते अपि तथैव खतरनाकः भवति ।The release इत्यनेन उक्तं यत् प्रयोगकाले कैल्शियमकार्बाइड् फलानां प्रत्यक्षसंपर्कं कृत्वा फलेषु आर्सेनिक-फॉस्फोरस-अवशेषं त्यक्तुम् अर्हति इति संभावना अस्ति एतेषां खतराणां कारणात् फलानां पक्वीकरणाय कैल्शियमकार्बाइडस्य उपयोगः नियमः २.३.५ इत्यस्य अन्तर्गतं प्रतिषिद्धः अस्ति । खाद्यसुरक्षामानकानि (विक्रयनिषेधाः प्रतिबन्धाः च) विनियमाः, २०११ अस्मिन् विनियमे स्पष्टतया उक्तं यत्, “कोऽपि व्यक्तिः कस्यापि वर्णनस्य अन्तर्गतं कृत्रिमरूपेण पक्वं फलं विक्रेतुं वा विक्रयणार्थं न प्रस्तावयिष्यति वा एसिटिलीनगैसस्य बृहत्परिमाणस्य उपयोगस्य विषयं मनसि धारयन्, यत् सामान्यतया प्रसिद्धम् अस्ति कार्बाइड् गैसरूपेण भारते फलानां पक्वीकरणाय एफएसएसएआइ इत्यनेन स्वपरिसरस्य एसिटिलीनगैसस्य उपयोगः प्रतिषिद्धः अस्ति । एथिलीनगैसस्य उपयोगः सुरक्षितविकल्परूपेण अनुमतः सस्यस्य, विविधतायाः, परिपक्वतायाः च आधारेण फलेषु प्राकृतिकरूपेण भवितुं शक्नुवन्तः हार्मोनः एथिलीनस्य १०० पीपीएम (१०० मिलीलीटर/लीटर) रासायनिकजैव रासायनिकक्रियाकलापानाम् एकां श्रृङ्खलां आरभते तथा च पक्वीकरणं नियन्त्रयति process by controlling it.कच्चानां फलानां एथिलीनवायुना उपचारः प्राकृतिकपक्वीकरणप्रक्रियाम् आरभते यावत् फलं एव पर्याप्तमात्रायां एथिलीनस्य उत्पादनं कर्तुं न आरभते। अपि च केन्द्रीयकीटनाशकमण्डलं पञ्जीकरणसमित्या च आमस्य एकरूपपक्वीकरणाय एथेफोन् ३९% एसएल इत्यस्य अनुमोदनं कृतम् अस्ति । अन्ये फलानि मन्त्रालयेन एतत् बोधितं यत् FSSAI इत्यनेन फलानां कृत्रिमपक्वीकरणे खाद्यव्यापारसञ्चालकानां मार्गदर्शनार्थं “फलानाम् कृत्रिमपक्वीकरणं – सुरक्षितफलपक्वयन्त्रे एथिलीनगैसः” इति शीर्षकेण एकं व्यापकं मार्गदर्शिकदस्तावेजं प्रकाशितम् अस्ति। प्रक्रियायाः अनुसरणं सुच्यते । अस्मिन् दस्तावेजे मानकसञ्चालनप्रक्रियायाः (SOP) रूपरेखा कृता अस्ति । ) एथिलीनगैसद्वारा फलानां कृत्रिमपक्वीकरणस्य सर्वान् पक्षान् आच्छादयन्, यथा एथिलीनपक्वीकरणप्रणाली/कक्षस्य प्रतिबन्धस्य आवश्यकताः, निबन्धनस्थितयः, एथिलीनगैसस्य स्रोतः, विभिन्नस्रोतेभ्यः इथिलीनगैसस्य अनुप्रयोगस्य पश्चात् उपचारः। प्रोटोकॉल, सुरक्षामार्गदर्शिका इत्यादयः यदि कैल्शियमकारबाइडस्य कोऽपि उपयोगः अथवा फलानां कृत्रिमपक्वीकरणाय पक्वीकरणकारकाणां उपयोगस्य कोऽपि अनुचितप्रथा उपभोक्तृभिः लक्षिता भवति तर्हि एतादृशविरुद्धं कार्यवाही कर्तुं सम्बन्धितराज्यस्य खाद्यसुरक्षाआयुक्तानां संज्ञानं प्रति आनेतुं शक्यते उल्लङ्घकाः । शक्तवान्‌। , ९.