नवीदिल्ली, क्विक सर्विस रेस्टोरन्टसञ्चालकः देवयानी इन्टरनेशनल् लिमिटेड् (डीआईएल) एकः सिनेमा प्रदर्शकः पीवीआर आईनोक्सः मंगलवासरे अवदत् यत् ते भारते शॉपिंग मॉलस्य अन्तः फूड् कोर्टस्य विकासाय संचालनाय च संयुक्तरूपेण कम्पनीं स्थापयिष्यन्ति।

एषा साझेदारी DIL तथा PVR INOX इत्येतयोः व्यापकदर्शकवर्गं प्राप्तुं सशक्तं करिष्यति तथा च स्वस्य विपण्यस्थितेः विस्तारं करिष्यति इति द्वयोः फर्मयोः संयुक्तवक्तव्ये उक्तम्।

"एषा साझेदारी भारते खाद्यन्यायालयव्यापारे डीआईएलस्य स्थितिं अधिकं सुदृढां करोति तथा च अतिरिक्तवृद्धेः विस्तारस्य च अवसरस्य मार्गं प्रशस्तं कृतवान्...डीआईएल भारते स्वस्य खाद्यन्यायालयव्यापारस्य विस्तारं कर्तुं प्रतिबद्धः अस्ति यत् सामरिकभविष्यस्य विकासस्तम्भेषु अन्यतमः अस्ति," डीआईएलः अकार्यकारी अध्यक्ष, रव जयपुरिया ने कहा।

PVR INOX प्रबन्धनिदेशकः अजय बिजली इत्यनेन उक्तं यत् अस्य अवसरस्य माध्यमेन PVR INO पूर्व-टिकट-F&B राजस्व-धारायां pivot कर्तुं समर्थः भविष्यति यथा th वर्तमान-पोस्ट-टिकट-F&B-राजस्वस्य विपरीतम् यत् अतीव चलचित्र-पङ्क्ति-निर्भरम् अस्ति।

"अस्माकं F&-व्यापारस्य अधिकविस्तारार्थं वयं यत् बहुपदं ग्रहीतुं अभिलषन्तः स्मः, तेषु अस्माकं प्रथमं पदम् अस्ति। अपि च, 150 मिलियनदर्शकानां कृते चलच्चित्रस्य भोजनस्य च सह-प्रचारस्य अस्माकं क्षमता अस्य सहकार्यस्य USP भविष्यति" इति सः अजोडत्।