पीएन नई दिल्ली [भारत], अप्रैल १७ : वैश्विकरूपेण अस्वस्थशरीरभारस्य दरस्य वर्धमानस्य प्रसारस्य सङ्गमेन स्वस्थवजनप्रबन्धनसहायकानां अन्वेषणं निरन्तरं वर्धते यतः जनाः समाधानस्य अन्वेषणं कुर्वन्ति। स्वस्थवजनप्रबन्धनस्य समर्थनार्थं उत्पादेषु एकः डाबुर् मधु भवितुम् अर्हति, यस्य दावान् करोति यत् प्रतिदिनं प्रातःकाले उष्णजलेन सह डाबरस्य एकः चम्मचः स्वस्थवजनस्य प्रबन्धने सहायकः भवितुम् अर्हति तथा च शारीरिकसुष्ठुतायां सुधारं कर्तुं शक्नोति। परन्तु विज्ञानसमर्थने वजनं न्यूनीकर्तुं मधुस्य उपयोगः भवति वा ? आवाम् एकं वस्तुनिष्ठं दृष्टिपातं कुर्मः यत् Dabur Honey offers Understanding Weight Los वजनप्रबन्धनार्थं किमपि उत्पादं ग्रहीतुं पूर्वं, वजनं न्यूनीकर्तुं th मूलभूतविषयान् अवगन्तुं साहाय्यं करोति। तस्य मूलतः पौण्ड्-पातने निरन्तरं कैलोरी-अभावः आवश्यकः भवति, यत् सेवनात् अधिकानि कैलोरी-अभावः दहति । तदनन्तरं सम्पूर्णे th शरीरे मेदःकोशिका: अन्तरं पूरयितुं संगृहीतशक्तिं मुञ्चन्ति । कटिरेखायाः एकस्य इञ्चस्य हानिः उदरस्य मेदः (परिधिः) दृश्यमानरूपेण न्यूनीकर्तुं शक्नोति । Fo स्थायि परिणाम, एकं सततं कैलोरी-अभावं निर्मातुं सर्वाधिकं महत्त्वपूर्णम् अस्ति। शरीरं बुभुक्षितं कुर्वन्ति द्रुतनिराकरणाः दीर्घकालं यावत् विफलाः भवन्ति । कोऽपि पूरकः संयमस्य तथा शारीरिकक्रियाकलापस्य वर्धने कोर-भोजन-पद्धतिं onl सहायतां कर्तुं शक्नोति एतत् आधारं स्थापितं कृत्वा, आवाम् Dabur Hone इत्यस्य उपयोगस्य पृष्ठतः एकं प्रमाणं सम्भाव्य-तन्त्राणां विश्लेषणं कुर्मः
for weight loss Potential Mechanisms of Honey for Weight Los स्वयमेव मधु प्रतिचम्मचम् प्रायः ६० कैलोरी प्रदाति । मॉडेरेटिन् सेवनं तथा उच्च-कैलोरी-शर्करा-मधुर-द्रव्याणां स्थाने मधुना hel एकं लघु-कैलोरी-अभावं निर्मातुं शक्नोति भूखस्य नियमनस्य समर्थनं केचन प्रकाशितसाक्ष्याः सूचयन्ति यत् मधु भूख-नियंत्रक-हार्मोनेषु प्रभावं कर्तुं शक्नोति, तथा च भोजनानन्तरं सन्तुष्टि-भावने सहायकं भवितुम् अर्हति, यत् टी समग्रकैलोरीसेवनं न्यूनीकर्तुं साहाय्यं करोति। परिणामाः समयस्य तथा पोर्टियो आकारस्य उपरि निर्भराः प्रतीयन्ते, येन जटिलं भड़काऊ-विरोधी प्रभावं प्रयोक्तुं अस्वस्थशरीरस्य वजनं प्रायः प्रणालीगत-सूजनेन सह सम्बद्धं भवति Chroni निम्न-श्रेणी चयापचयम् मन्दं कर्तुं शक्नोति, सम्भाव्यतया वजनप्रबन्धनप्रयत्नेषु बाधां जनयति। एण्टीऑक्सिडेण्ट्-समृद्धः आहारः इति नाम्ना मधु केषुचित् अध्ययनेषु एण्टी-इन्फ्लेमेटर् गुणाः प्रदर्शयति । सूजनं न्यूनीकर्तुं स्वस्थचयापचयकार्यस्य समर्थनं कर्तुं शक्नोति मधु तथा वजनयोः नैदानिकसंशोधनं लॉस नैदानिक ​​अध्ययनं उत्पादलाभानां रूपेण विषये स्वर्णमानकसाक्ष्यं प्रदाति। मधुस्य सैद्धान्तिकतन्त्राणि तस्य वजनस्य & लिपिड्स् (वसा) प्रबन्धनस्य प्रभावशीलतायाः विषये कतिपयैः प्रकाशितैः शोधैः समर्थितानि सन्ति लघु-परिमाणस्य अध्ययनसहितं प्रारम्भिकसंशोधनेन ज्ञातं यत् मधुस्य वजनप्रबन्धने मामूली लाभप्रदप्रभावाः भवितुम् अर्हन्ति एते अध्ययनाः सूचयन्ति यत् whe शर्करायाः अन्यरूपेषु प्रतिस्थापितः, मधु मामूलीवजनक्षयस्य सहायतां कर्तुं शक्नोति o वजनप्रबन्धनमापदण्डेषु सुधारं कर्तुं यथा शरीरस्य वसाप्रतिशतं कमरपरिधिं च बृहत्तरचिकित्सापरीक्षासु प्रगतिः पूर्वनिष्कर्षाणां प्रमाणीकरणार्थं शोधप्रक्रियायां स्वाभाविकं सोपानम् अस्ति . डाबर मधुनां मूल्याङ्कनं नैदानिकरूपेण अध्ययनं कृतानां लाभानाम् ९०-दिवसीयस्य एककमरस्य आकारस्य न्यूनीकरणस्य दावा दाबरस्य मधुस्य विषये एकः नैदानिकः अध्ययनः सूचयति यत् मधु स्वस्थवजनप्रबन्धनपरिणामानां समर्थनं कर्तुं शक्नोति तथा च नियमितरूपेण सेवनेन सह ९० दिवसेषु एकस्य कमरस्य आकारस्य न्यूनीकरणे सहायतां कर्तुं शक्नोति। मधुविषये अधिकांशतः प्रकाशितचिकित्सापरीक्षासु ज्ञातं यत् प्रतिदिनं द्विवारं एकः चम्मचः मधु सर्वोत्तमरूपेण कार्यं करोति । अधिकांशजनानां कृते पर्याप्तं वजनं न्यूनीकर्तुं, गतिः सम्भवतः दीर्घकालं यावत् मन्दं करिष्यति यथा ते स्वलक्ष्यस्य समीपं गच्छन्ति । कृपया ध्यानं दत्तव्यं यत् शरीरस्य भारः व्यक्तिपरकमापदण्डः अस्ति तथा च आनुवंशिकभेदाः व्यक्तिगतपरिणामान् प्रभावितं कर्तुं शक्नुवन्ति। यद्यपि नैदानिक ​​अध्ययनं सूचयति यत् डाबर मधु वजनं न्यूनीकर्तुं प्रयत्नेषु योगदानं दातुं शक्नोति। मधुस्य सेवनेन--विशेषतः भोजनात् पूर्वं--आहारपरिवर्तनेन व्यायामेन च सह मिलित्वा प्रक्रियां त्वरयितुं शक्नोति वजनस्य लॉसस्य कृते मधुस्य उपयोगस्य विचाराः वजनप्रबन्धनार्थं मधुस्य प्रयोगं कर्तुं रुचिं विद्यमानानाम् कृते एतानि युक्तयः मनसि धारयन्तु यदि मधुमेहः अथवा मधुमेहपूर्वः रक्तशर्करायाः नियमितरूपेण परीक्षणं कुर्वन्तु मधुसेवनस्य समयः भोजनात् ४५-६० निमेषपूर्वं, प्रातःकाले रिक्तपेटे कैलोरीनियन्त्रणार्थं एकचम्मचभागेषु अटन्तु दैनिकशारीरिकक्रियाकलापं वर्धयन्तु पोषणं च सुधारयन्तु नियमितरूपेण वजनस्य निरीक्षणं कर्तुं शक्यते यथा कस्यापि पूरकस्य सदृशं मधु एव तत्क्षणसफलतायाः बराबरं न भविष्यति . परन्तु whe एकस्य स्वस्थजीवनशैलीकार्यक्रमस्य भागरूपेण समाविष्टः, तत् सम्भाव्यतया वजनक्षयप्रयत्नाः वर्धयितुं सुरक्षितं सर्वप्राकृतिकं मार्गं प्रदातुं शक्नोति The Bottom Lin पर्याप्तं वजनं न्यूनीकर्तुं व्यापकं आहारं o आहारं, गतिविधिस्तरं, निद्रां, तनावप्रबन्धनं च प्रति प्रतिबद्धतायाः आवश्यकता भवति . कोऽपि एकः घटकः सुलभं निराकरणं न ददाति। नैदानिकसाक्ष्यं सूचयति यत् मधु प्रक्रियायाः समर्थनं कर्तुं शक्नोति स्वस्य प्रातःकाले दिनचर्यायां दैनिकं चम्मचम् डाबरमधुं योजयित्वा फिटनेसस्य स्वस्थवजनप्रबन्धनस्य च उत्सुकानां कृते सहायकं भवितुम् अर्हति। यथा पूरकस्य, मध्यमा अपेक्षाः तथा च इष्टतमस्वास्थ्यस्य कृते समग्रजीवनशैलीसुधारस्य विषये ध्यानं दत्तव्यम्। कालान्तरे इञ्चाः अनुसरणं करिष्यन्ति अस्वीकरणम् : अस्य लेखस्य सामग्री केवलं सूचनाप्रयोजनार्थं अस्ति तथा च चिकित्सापरामर्शस्य विकल्पः नास्ति शरीरस्य भारः व्यक्तिपरकः मानदण्डः अस्ति। स्वस्थः संतुलितः आहारः, नियमितव्यायामः च वजनप्रबन्धने, फिट् भवितुं च प्रमुखा भूमिकां निर्वहति