सिलिगुरी (डब्ल्यूबी) रेलवेसुरक्षा आयुक्तः पश्चिमबङ्गस्य रंगपाणीयां १० जनानां प्राणान् गृहीतवान् इति दुर्घटनायाः अन्वेषणं कुर्वन् मालवाहनस्य गम्भीररूपेण आहतस्य सहायकचालकस्य स्वस्थतायाः अनन्तरं वक्तव्यं अभिलेखयिष्यति इति बुधवासरे एकः वरिष्ठः अधिकारी अवदत्।

एनएफ रेलवे इत्यस्य कटिहारविभागस्य विभागीयरेलवेप्रबन्धकः सुरेन्द्रकुमारः अवदत् यत् दुर्घटनायां मृतः मालवाहनचालकः अत्यधिकवृष्ट्या स्वचालितसंकेतप्रणाल्याः रेलनिरीक्षणव्यवस्थानां च बाधां कृत्वा स्थापितानां गतिप्रतिबन्धानां अनुसरणं न करोति इति स्पष्टतया तथा च... गाज।

सोमवासरे न्यूजलपैगुरी-स्थानकस्य समीपे रङ्गपाणी-नगरे पृष्ठतः कञ्चनजङ्गा-एक्सप्रेस्-इत्यत्र गतस्य मालवाहनस्य सहायकचालकः मोनूकुमारः सिलिगुरी-नगरस्य निज-चिकित्सालये चिकित्सां कुर्वन् अस्ति

सहायकचालककुमारः प्रारम्भे रेलवे अधिकारिभिः मृतः इति मन्यते स्म, परन्तु पश्चात् गम्भीराः चोटैः सह जीवितः प्राप्तः ।

सीआरएसः गम्भीररूपेण आहतस्य कुमारस्य, महत्त्वपूर्णसाक्षिणां मध्ये एकस्य, तस्य वक्तव्यं अभिलेखयिष्यति, यदा सः स्वस्थः भवति, वक्तुं च स्थितिं प्राप्नोति इति डीआरएम इत्यनेन उक्तं, तत्र कतिपयानि दिवसानि यावत् समयः भवितुं शक्नोति इति च अवदत्।

डीआरएमकुमारः अवदत् यत् प्रत्यक्षतया मालवाहनस्य चालकः तस्मिन् खण्डे सर्वेभ्यः लोको-विमानचालकेभ्यः निर्गतस्य ज्ञापनस्य अनुसारं वेगप्रतिबन्धस्य अनुसरणं न करोति स्म।

"तस्मिन् समये अनेकानि रेलयानानि क्षेत्रे गच्छन्ति स्म, सर्वे प्रतिबन्धान् पालयन्ति स्म। प्रतीयते यत् मालवाहनचालकः तस्य पालनम् न कृतवान्" इति डीआरएम अवदत्।

सः अवदत् यत् कञ्चनजङ्गा एक्स्प्रेस् इत्यस्य चालकः मार्गदर्शिकानुसारं रक्तसंकेतेन रेलयानं स्थगितवान् यदा स्वचालितसंकेतप्रणाली कार्यं न करोति, यदा मालवाहकेन पृष्ठतः तं रेलितम्।

कुमारः तु सर्वेषां प्रमाणानां विचारेण निष्कर्षं प्राप्तस्य अनन्तरं सर्वं स्पष्टं भविष्यति इति वदन् सीआरएस-द्वारा दुर्घटनासम्बद्धानां सर्वेषां पक्षानाम् अन्वेषणं क्रियमाणम् इति अवदत्।

डीआरएम इत्यनेन उक्तं यत् स्वचालितसंकेतप्रणाली, रेलनिरीक्षणव्यवस्था च प्रातः ५.१५ वादनतः ५.३० वादनपर्यन्तं बाधितवती, तदनन्तरं कागजनिर्देशैः वा ज्ञापनपत्रैः वा सावधानीपूर्वकं गतिप्रतिबन्धेन च रेलयानानि प्रचलन्ति स्म।

ततः परं व्यवस्थायाः संशोधनं कृतम् इति उक्तवान् सः अवदत् यत्, "अतिवृष्ट्या विद्युत्पातस्य च कारणेन एषः व्यवधानः अभवत् ।

नूतनजलपैगुरीतः दिशि रङ्गपाणीतः पूर्वं गच्छन्त्याः लेवलक्रॉसिंग् इत्यस्य गेटमैन् इत्यनेन रङ्गपाणीस्थानकाधिकारिभ्यः मालवाहनस्य गतिः अतिवेगः इति सचेष्टितं इति दावान् कृत्वा डीआरएम इत्यनेन उक्तं यत् तस्य वक्तव्यं सीआरएस-द्वारा अभिलेखितं अस्ति।

कुमारः अवदत् यत् कञ्चनजङ्गा एक्स्प्रेस् इत्यस्य गेटमैनस्य, चालकस्य, सहायकचालकस्य च, रङ्गपाणी-स्थानकस्य केषाञ्चन पोर्टर्-इत्यस्य च वक्तव्यं सीआरएस-द्वारा पूर्वमेव अभिलेखितम् अस्ति।

सः अवदत् यत् सीआरएस-जाँचस्य लम्बनकाले दुर्घटनासम्बद्धे कस्यापि रेलवेकर्मचारिणां विरुद्धं कार्यं न कृतम्।

उत्तरबङ्गस्य चिकित्सामहाविद्यालयस्य, चिकित्सालयस्य च अधिकारिणः अवदन् यत् तत्र दुर्घटनासम्बद्धाः ३१ रोगिणः चिकित्सां कुर्वन्ति।

चिकित्सामहाविद्यालयस्य डीनः डॉ. एस सेनगुप्ता अवदत् यत् बुधवासरे द्वौ रोगिणौ चिकित्सालयात् मुक्तौ, अन्ये द्वे च स्वपरिवारेण निजीसुविधासु स्थानान्तरितौ।

सिलिगुरीनगरस्य मेयरः गौतमदेबः बुधवासरे अत्रत्याः निजचिकित्सालये मालवाहनस्य आहतस्य सहायकचालकस्य दर्शनार्थं गतः।