कोलकाता, नगरस्य चितपुरक्षेत्रे द्वयोः महिलायोः उत्पीडनस्य आरोपेण सोमवासरे सीआरपीएफ-जवानः गृहीतः इति एकः अधिकारी अवदत्।

पश्चिमबङ्गस्य दक्षिण २४ परगनामण्डलस्य बरुईपुरनगरे निर्वाचनकर्तव्यतः प्रत्यागच्छन् जवानः रविवासरे रात्रौ कोलकातारेलस्थानकं प्राप्तवान् यतः विशेषरेलयानं आरुह्य गन्तुं निश्चितः आसीत् इति सः अवदत्।

रविवासरे रात्रौ जवानः स्टेशनस्य समीपस्थस्य गृहस्य अन्तः गत्वा अन्तः सुप्तौ भगिन्यौ उत्पीडितवान् इति कथितम् इति अधिकारी अवदत्।

"महिलानां क्रन्दनं श्रुत्वा स्थानीयजनाः तेषां उद्धाराय गत्वा सीआरपीएफ-जवानं पलायितुं प्रयतमानोऽपि ग्रहीतुं समर्थाः अभवन्। ततः ते अस्मान् सूचितवन्तः, अस्माकं अधिकारिणः च तं निरुद्धवन्तः" इति पुलिसकर्मचारी अवदत्।

चितपुरपुलिसस्थाने द्वयोः भगिन्ययोः प्राथमिकी कृता यस्य आधारेण जवानः गृहीतः इति सः अपि अवदत्।

घटनायाः प्रतिक्रियारूपेण आईजी सीआरपीएफ पश्चिमबङ्गक्षेत्रस्य बीरेन्द्रकुमारशर्मा इत्यनेन उक्तं यत् बलेन आरोपस्य जाँचः आरब्धः अस्ति तथा च जवानस्य दोषी इति ज्ञायते चेत् तस्य विरुद्धं "आवश्यककार्यवाही" क्रियते।

"अस्माभिः अन्वेषणमपि आरब्धम्। यदि दोषी ज्ञायते तर्हि समुचितं कार्यवाही भविष्यति। एतादृशं किमपि व्यवहारं बलं न सहते" इति शर्मा अवदत्।