नवीदिल्ली- औषधविशालकायः एस्ट्राजेनेका-कम्पनी अमेरिकीन्यायालये स्वस्य कोविड्-टीका दुर्लभेषु प्रकरणेषु रक्तस्य थक्कां जनयितुं शक्नोति इति स्वीकृत्य गुरुवासरे वैद्यसमूहेन भारतीयस्य सीरम-संस्थायाः निर्मितस्य कोविशील्ड्-टीकायाः ​​सुरक्षायाः गहनं अवलोकनं कृतम्। चिन्ता व्यक्ता। , ९.

एकस्मिन् पत्रकारसम्मेलने अवेकेन् इन्डी मूवमेण्ट् (एआईएम) इत्यस्य बैनरेण वैद्याः सर्वकारेण सर्वेषां कोविड् टीकानां पृष्ठतः विज्ञानस्य समीक्षां कृत्वा तेषां व्यावसायिकीकरणस्य लेखापरीक्षां कर्तुं तथा च टीकस्य प्रतिकूलघटनानां सुनिश्चित्य सक्रियनिगरानी निगरानीं च कर्तुं आह। निगरानीयतन्त्रस्य कार्यान्वयनस्य आग्रहः। यथाशीघ्रं परिचयः करणीयः।

रेडियोलॉजिस्ट्, रेडियोलॉजिस्ट् च डॉ तरुण कोठारी इत्यनेन उक्तं यत्, “सर्वदा Covid टीकाकरणानन्तरं दुःखदमृत्युप्रकरणानाम् वर्धमानस्य प्रकरणस्य पूर्णतया अवहेलना कृता अस्ति तथा च वैज्ञानिकं अन्वेषणं महामारीविज्ञानं च विना, Covid टीकानां प्रचारं ‘सुरक्षितं प्रभावी च’ इति 'Continued to promote." इति कार्यकर्ता पत्रकारसम्मेलने अवदत्।सः अवदत्, थ्रोम्बोसिस् विथ थ्रोम्बोसाइटोपेनिया सिण्ड्रोम (TTS) इति Covid टीकस्य दुष्प्रभावस्य विषये विश्वं ज्ञायते।

यदा कोविड्-१९-टीकानां प्रसारणं भवति स्म तदा बहवः जनाः न अवगताः आसन् यत् एतत् चरण-३ परीक्षणं समाप्तं विना एव क्रियते इति । स्त्रीरोगविशेषज्ञः, ऑन्कोलॉजिस्टः च डॉ. सुजाता मित्तलः अवदत् यत् कोविड्-१९ टीकानां प्रशासनं निर्मातृभ्यः सम्भाव्य अल्पकालीन अथवा दीर्घकालीन दुष्प्रभावस्य, मृत्युदरस्य विषये सम्पूर्णसूचनाः आँकडा च विना आरब्धः।

सः अवदत् यत् विशेषतः भारते टीकासम्बद्धानां चोटानां विषये पूर्वमेव न्यूनजागरूकता वर्तते।

सः अवदत् यत् सहस्राणि महिलाः स्वस्य मासिकधर्मचक्रस्य असामान्यतां ज्ञापयन्ति, यत् पश्चात् सितम्बर २०२२ तमे वर्षे प्रकाशितेन अध्ययनेन टीकायाः ​​दुष्प्रभावत्वेन पुष्टिः अभवत्।"जागृतभार आन्दोलनम् (AIM) मीडियाद्वारा आच्छादितानां Covid टीकामृत्युनां विवरणं संग्रहयति स्म/ २०२१ तमे वर्षात् भारते सामाजिकमाध्यमाः, यदा टीकाकरणं आरब्धम्, तदा देशस्य विभिन्नैः उच्चाधिकारिभिः सह तान् साझाकरणं च सर्वकारः अस्मान् प्रतिक्रियां दातुं असफलः अभवत्।" “टीकाकरणस्य दुष्प्रभावेण उत्पद्यमानानां मृत्योः, क्षतिः च अन्वेष्टुं बहुवारं अनुरोधाः कृताः” इति डॉ. कोठारी अवदत् ।

एआइएम इत्यनेन भारतसर्वकारेण आग्रहः कृतः यत् कोविड् टीकानां सर्वेषां पीडितानां परिवारजनानां सह क्षतिपूर्तिः एकेन तन्त्रेण करणीयम् यस्मिन् टीकानिर्मातारः अपि सम्मिलिताः सन्ति।

डॉ. मित्तलः अवदत् यत्, “टीकाघातितानां जनानां तेषां परिवाराणां च शीघ्रं न्यायं प्रदातुं द्रुतमार्गन्यायालयानाम्, टीकान्यायालयानां च स्थापनायाः अपि वयं आग्रहं कुर्मः।,

अपि च, सक्रियनिरीक्षणनिरीक्षणतन्त्राणि कार्यान्वितव्यानि येन सुनिश्चितं भवति यत् टीकाप्रतिकूलघटनानां यथाशीघ्रं पहिचानं भवति तथा च प्रारम्भिकचिकित्साप्रोटोकॉलस्य निर्माणं व्यापकरूपेण च प्रसारणं करणीयम् येन प्राणानां रक्षणं भवति। गन्तुं शक्नोति इति सः अवदत्।

“सर्वस्य Covid टीकानां पृष्ठतः विज्ञानस्य समीक्षां कृत्वा तेषां व्यावसायिकीकरणस्य लेखापरीक्षां कुर्वन्तु” इति डी कोठारी अवदत्।

युनाइटेड् किङ्ग्डम्-नगरस्य एस्ट्राजेनेका-संस्थायाः कोविड्-१९-टीकायाः ​​वैश्विक-पुनरावृत्तिः आरब्धा, यत् भारते 'कोविशील्ड्' इति नाम्ना भारते सीरम-इण्टिस्टिट्यूट्-इत्यनेन सह साझेदारीरूपेण प्रदत्तम् आसीत्, रक्तस्य जठरस्य, न्यून-प्लेटलेट्-इत्यस्य च चिन्तायाः कारणात्। तस्य भवितुं दुर्लभं दुष्प्रभावं स्वीकृत्य कतिपयेभ्यः दिनेभ्यः अनन्तरं महत्त्वपूर्णाः।

कम्पनी विज्ञप्तौ उक्तवती यत् महामारी आरम्भात् अद्यतनटीकस्य प्रचुरता उपलब्धा अस्ति इति कारणेन पुनः आह्वानस्य आरम्भः अभवत्।

भारते कम्पनीयाः भागीदारः सीरम इन्स्टिट्यूट् आफ् इण्डिया इत्यनेन उक्तं यत् तया डिसेम्बर् २०२१ तः कोविशील्ड् इत्यस्य अतिरिक्तमात्रायाः निर्माणं आपूर्तिं च स्थगितम्, तथैव पुनः उक्तं यत् २०२१ तमे वर्षे पैकेजिंग् इन्सर्ट् मध्ये टीटीएस सहितं सर्वेषां दुर्लभानां अत्यन्तं दुर्लभानां दुष्प्रभावानाम् प्रकटीकरणं कृतम् अस्ति।did .

एस्ट्राजेनेका इत्यनेन आक्सफोर्डविश्वविद्यालयेन सह साझेदारी कृत्वा कोविड्-१९-टीकायाः ​​विकासः कृतः आसीत्, यत् यूरोपे वाक्सजेवरिया इति नाम्ना विक्रीतम् आसीत् ।