अधुना द्रष्टव्यं यत् रायगञ्जतः भाजपा-प्रत्याशी कार्तिक-पौलः यदा एप्रिल-मासस्य २६ दिनाङ्के द्वितीयचरणस्य निर्वाचनं गच्छति तदा तत् प्रवृत्तिं विपर्ययति वा।

२०१९ तमे वर्षे भाजपा-पक्षस्य देबश्रीचौधुरी ६०,००० तः अधिकैः मतैः एतत् आसनं प्राप्तवान् । तथापि अस्मिन् समये भाजपायाः कोलकाता दक्षिणलोकसभासीटतः तां रायगञ्जस्य टिकटं दत्त्वा निर्वाचनराजनीत्यां ग्रीनहॉर्नं कार्तिक् पौलपर्यन्तं स्थापिता अस्ति।

२०१४ तमे वर्षे भाजपा, तृणमूलकाङ्ग्रेस, वाममोर्चा, काङ्ग्रेसयोः चतुःकोणस्पर्धायां भाकपा-मस्य मो.सलीमः, यः वर्तमानः राज्यसचिवः, दलस्य पोलिटब्यूरो सदस्यः च अस्ति, सः १५०० मतानाम् पतलेन अन्तरेन निर्वाचितः अभवत् .

२००९ तमे वर्षे यदा काङ्ग्रेस-तृणमूल-काङ्ग्रेस-पक्षः वाममोर्चा-भाजपा-योः विरुद्धं सीट्-शरिन्-व्यवस्थायां आस्ताम्, तदा काङ्ग्रेसस्य दीपा दासमुन्सी एकलक्ष-मत-अधिक-सुन्दर-अन्तरेण th-सीट्-मध्ये विजयं प्राप्तवती

निर्वाचनराजनीत्यां ग्रीनहॉर्नं स्थापयित्वा अपि रायगञ्जे भाजपायाः निर्वाचनसंभावनायाः कृते द्वौ कारकौ लेग-अपं दातुं शक्नुवन्ति।

२०१९ तमे वर्षे एतत् आसनं जित्वा भाजपा अपि ततः २०२ विधानसभानिर्वाचनेषु प्रशंसनीयं प्रदर्शनं कृतवती, यत्र रायगञ्जलोकसभाक्षेत्रस्य अन्तर्गतं सप्तसीटेषु चत्वारि सीटानि जित्वा, शेषत्रयसीटानि च सत्ताधारी तृणमूलकाङ्ग्रेसस्य कृते गतानि

अन्यत् कारकं यत् भाजपायाः साहाय्यं कर्तुं शक्नोति तत् अस्ति अस्मिन् समये तृणमूलस्य रायगञ्जस्य उम्मीदवारस्य चयनम्। सत्ताधारी दलेन कृष्णकल्याणीं स्थापितं, यः रायगंजविधानसभाक्षेत्रात् भाजपाविधायकः निरन्तरं वर्तते कल्याणी विधानसभानिर्वाचनानन्तरं तृणमूलपक्षं परिवर्तयति स्म i 2021।

भाजपा स्वस्य अभियानेषु कल्याणस्य भाजपाविधायकपदवीं अक्षुण्णं कृत्वा तृणमूलप्रत्याशीरूपेण प्रतिस्पर्धां कृत्वा राजनैतिकनैतिकतायाः विषये प्रश्नं कुर्वन् आसीत्।

काङ्ग्रेसेन अली इमरान रमज उर्फ ​​विक्टर् इत्यस्मै सीटतः स्थापितः, यः दलस्य तुलनात्मकरूपेण युवा मुखं यस्य विधायिकायाः ​​पर्याप्तः अनुभवः अस्ति।

विक्टर् चाकुलियातः द्विवारं विधानसभानिर्वाचने विजयं प्राप्तवान्

२०११ तमे वर्षे २०१६ तमे वर्षे च अखिलभारतीय-अग्रेसर-ब्लो-नामकत्वेन ।

तथापि, अग्रे खण्डेन सह तस्य मतभेदस्य कारणात्, यत् २०२१ तमस्य वर्षस्य विधानसभानिर्वाचनस्य पश्चात् अधिकं जातम् यदा वाममोर्चा रिक्तस्थानं आकर्षितवान्, विक्टरः गतवर्षे th काङ्ग्रेस-पक्षे सम्मिलितः

अत्र मूलं कृत्वा क्षेत्रस्य द्विवारं विधायकः इति कारणतः विक्टरः अस्मिन् समये मतदातानां विश्वासं जितुम् अपेक्षते। भाजपाप्रत्याशिना अपि उक्तं यत् रायगञ्जे th प्रतियोगिता विक्टरस्य विरुद्धं अस्ति, न तु तृणमूलस्य नामाङ्कितस्य।