पीएनएन

नवीदिल्ली [भारत], 3 जुलाई : पर्यावरणस्थायित्वस्य दिशि अग्रणीरूपेण क्लाइमेटो सस्टेनेबल सर्विसेज प्राइवेट् लिमिटेड् इत्यनेन प्रथमा भारतीयपर्यावरण-जलवायुपरिवर्तनपरामर्शदातृकम्पनी भूत्वा स्वैच्छिकप्लास्टिकऋणपरियोजनायाः सफलतापूर्वकं पञ्जीकरणं कृत्वा मान्यतां प्राप्तुं महत्त्वपूर्णं मीलपत्थरं प्राप्तम् PCX इत्यनेन सह वैश्विकमानकानां अन्तर्गतम्। एषा अभूतपूर्वपरिकल्पना प्लास्टिकप्रदूषणविरुद्धे वैश्विकयुद्धे एकः महत्त्वपूर्णः क्षणः अस्ति तथा च क्लाइमेटो भारते सर्वाधिकं संख्यायां प्लास्टिकऋणपरियोजनाविकासककम्पनी अभवत्।

भारते नाइजीरियादेशे च मान्यताप्राप्तस्य स्वैच्छिकप्लास्टिकऋणपरियोजनायाः उद्देश्यं संरचितऋणव्यवस्थायाः माध्यमेन प्लास्टिककचराणां न्यूनीकरणं समुचितनिष्कासनं च प्रोत्साहयितुं वर्तते। अस्याः उपक्रमस्य अन्तर्गतं कम्पनयः संस्थाः च प्रत्येकं टन प्लास्टिककचराणां कृते क्रेडिट् अर्जयन्ति यत् ते पर्यावरणं प्रविष्टुं निवारयन्ति तथा च समुचितसङ्ग्रहणस्य पुनःप्रयोगस्य च माध्यमेन। ततः एते क्रेडिट् प्रतिक्रेडिट् ५०० अमेरिकीडॉलर् इत्यस्य दरेन विक्रीयन्ते, येन प्लास्टिकप्रदूषणस्य निवारणार्थं प्रयत्नानाम् विपण्यस्य मान्यता प्रतिबिम्बिता भवति ।

"अस्माकं स्वैच्छिकप्लास्टिकऋणपरियोजनायाः सफलपञ्जीकरणं मान्यतां च घोषयन् वयं रोमाञ्चिताः स्मः" इति केशवभूतदा, देवेशमालुः च क्लाइमेटो सस्टेनेबल सर्विसेज प्राइवेट् लिमिटेड् इत्यस्य निदेशकौ उक्तवन्तौ वैश्विकरूपेण प्लास्टिककचराणां प्रबन्धनं कथं कुर्मः इति विषये।"

मान्यताप्रक्रियायां कठोरमूल्यांकनं, तृतीयपक्षस्य प्रमाणीकरणं तथा सत्यापनम् तथा च वैश्विकमानकसंस्थाभिः निर्धारितस्य कठोरमापदण्डस्य पालनम्, प्लास्टिकक्रेडिट्-प्रबन्धने निर्गमने च पारदर्शिता, उत्तरदायित्वं च सुनिश्चितं कृतम् भारते नाइजीरियादेशे च मान्यतां प्राप्य क्लाइमेटो सस्टेनेबल सर्विसेज प्राइवेट् लिमिटेड् इत्यनेन जलवायुपरिवर्तनस्य पर्यावरणपरामर्शक्षेत्रे च अग्रणीरूपेण स्वस्थानं स्थापितं, अन्यकम्पनीनां कृते अपि तस्य अनुसरणं कर्तुं मिसालं स्थापितं अस्ति।

एतेषां क्रेडिट्-विक्रयणं प्रति मेट्रिकटनं ५०० अमेरिकी-डॉलर्-मूल्येन न केवलं स्थायि-प्रथानां कृते वित्तीय-प्रोत्साहनं प्रदाति अपितु प्लास्टिक-अपशिष्ट-प्रबन्धनस्य वृत्त-अर्थव्यवस्था-दृष्टिकोणं अपि पोषयति एतानि क्रेडिट् क्रयति कम्पनयः न केवलं स्वस्य प्लास्टिकपदचिह्नं प्रतिपूर्तिं कुर्वन्ति तथा च प्लास्टिकन्यूट्रल् भवन्ति अपितु विश्वव्यापीरूपेण स्वच्छतरं स्वस्थतरं च वातावरणं प्रवर्धयन्ति इति उपक्रमेषु अपि योगदानं ददति।

यथा वैश्विकरूपेण प्लास्टिकप्रदूषणस्य चिन्ता निरन्तरं वर्धते, तथैव क्लाइमेटो सस्टेनेबल सर्विसेज प्राइवेट् लिमिटेड् इत्यस्य स्वैच्छिकप्लास्टिकक्रेडिट् परियोजना इत्यादयः उपक्रमाः पर्यावरणप्रभावं न्यूनीकर्तुं सकारात्मकपरिवर्तनं च चालयितुं महत्त्वपूर्णं कदमम् अङ्गीकुर्वन्ति। एतेन माइलस्टोन् इत्यनेन क्लाइमेटो न केवलं नेतृत्वं प्रदर्शयति अपितु अन्येषां कृते स्थायिभविष्यस्य प्रति नवीनसमाधानं स्वीकुर्वितुं प्रेरयति।

Climeto इत्यस्य स्वैच्छिकप्लास्टिकऋणपरियोजनायाः विषये अधिकसूचनार्थं तथा च पर्यावरणस्य स्थायित्वस्य उपरि तस्य प्रभावस्य विषये कृपया www.climeto.com इति सञ्चिकां पश्यन्तु ।