विलासिताकारनिर्माता ७,०९८ काराः (BMW तथा MINI) ३,६१४ मोटरसाइकिलाः (BMW Motorrad) च वितरितवान् । बीएमडब्ल्यू ६,७३४ यूनिट्, MINI ३६४ यूनिट् च विक्रीतवान् ।

बीएमडब्ल्यू समूह इण्डिया इत्यस्य अध्यक्षः विक्रमपवाहः विज्ञप्तौ उक्तवान् यत्, "अस्माकं वाहनानां कृते प्रबलः आत्मीयता अनन्यगतिशीलतायां अच्युतचालनसुखेन सह युग्मितेन अस्माकं प्रतिस्पर्धात्मकेन धारेण चालिता अस्ति तथा च श्रेणीयाः सर्वोत्तम-नवीनीकरणैः सह।

बीएमडब्ल्यू विद्युत्वाहनानि (EV) विलासिता उपभोक्तृणां शीर्षपरिचयरूपेण उद्भूताः यदा स्थायिगतिशीलतायाः विषयः आगच्छति तदा प्रथमषड्मासेषु पूर्णतया विद्युत् BMW तथा MINI कारानाम् ३९७ यूनिट् विक्रीताः

अद्यपर्यन्तं २००० तः अधिकानां ईवी-वितरणस्य माइलस्टोन् पारं कृत्वा देशस्य प्रथमः विलासिताकारनिर्माता अपि अस्ति ।

BMW iX भारते सर्वाधिकं लोकप्रियं विलासिनी EV अस्ति यस्य अद्यपर्यन्तं 1,000 तः अधिकाः यूनिट् विक्रीताः इति कम्पनीयाः सूचना अस्ति ।

बीएमडब्ल्यू विलासितावर्गस्य वाहनेषु १७ प्रतिशताधिकं वृद्धिः अभवत्, येन कुलविक्रये १८ प्रतिशतं योगदानं प्राप्तम् ।

बीएमडब्ल्यू एक्स ७ सर्वाधिकं विक्रयणं कृत्वा विलासितावर्गस्य मॉडलः आसीत् ।

बीएमडब्ल्यू स्पोर्ट्स् एक्टिविटी व्हीकल्स् (एसएवी) इत्यस्य विक्रये ५४ प्रतिशतं योगदानं दत्तम्, यत्र २४ प्रतिशताधिकं वृद्धिः अभवत् ।

BMW X1 इति सर्वाधिकं लोकप्रियं SAV आसीत् यस्य विक्रये प्रायः १९ प्रतिशतं भागः आसीत् ।

बीएमडब्ल्यू ३ श्रृङ्खला १७ प्रतिशतं भागं प्राप्य सर्वाधिकं विक्रयणं कृतवान् बीएमडब्ल्यू सेडान् इति कम्पनी उक्तवती ।