गुरुग्राम, हरियाणा, भारत - 28 जून 2024

• विलासिता विद्युत् गतिशीलता खण्डे मजबूत नेतृत्व।

• ई-गतिशीलतायां माइलस्टोन् : प्रथमः विलासितानिर्माता यः 2,000 विद्युत् इकाइः पारितवान्। BMW iX भारते सर्वाधिकं विक्रयणं कुर्वन् विलासिता इलेक्ट्रिक कारः अस्ति।• बीएमडब्ल्यू लक्जरी क्लास सरज अहेड (बीएमडब्ल्यू 7 सीरीज, बीएमडब्ल्यू i7, बीएमडब्ल्यू एक्स 7, बीएमडब्ल्यू एक्सएम)।

बीएमडब्ल्यू ग्रुप् इण्डिया इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे (जनवरी – जून) दृढं प्रदर्शनं कृतम् अस्ति । बीएमडब्ल्यू ग्रुप् इण्डिया इत्यनेन ७,०९८ काराः (BMW तथा MINI) ३,६१४ मोटरसाइकिलाः (BMW Motorrad) च वितरिताः । बीएमडब्ल्यू ६,७३४ यूनिट्, MINI ३६४ यूनिट् च विक्रीतवान् ।

बीएमडब्ल्यू ग्रुप् इण्डिया इत्यनेन वर्षस्य प्रथमार्धे कारविक्रये (BMW + MINI) +21% वृद्धिः अभवत्, यस्य ईंधनं तस्य क्रीडाक्रियाकलापवाहनानां, विलासितावर्गस्य, इलेक्ट्रिककारस्य च उच्चमागधा अभवत्बीएमडब्ल्यू ग्रुप् इण्डिया इत्यस्य अध्यक्षः विक्रमपवाहमहोदयः अवदत् यत्, “२०२४ तमे वर्षे बीएमडब्ल्यू ग्रुप् इण्डिया व्यावसायिकप्रदर्शने ग्राहकानाम् आनन्दे च नूतनानि ऊर्ध्वतानि प्राप्य स्वरणनीत्याः कार्यान्वयनार्थं महतीं प्रगतिम् करोति। वयं अद्यपर्यन्तं सर्वाधिकं अर्धवार्षिककारविक्रयं सम्पादितवन्तः विलासिनीविद्युत्कारविभागे निरन्तरं नेतृत्वं च निर्वाहितवन्तः। अस्माकं वाहनानां कृते दृढः आत्मीयता अच्युतवाहनसुखेन सह युग्मितेन अनन्यगतिशीलतायां अस्माकं प्रतिस्पर्धात्मकेन धारेण चालिता अस्ति तथा च श्रेष्ठ-वर्गस्य नवीनताभिः सह युग्मितः अस्ति।”.

बीएमडब्ल्यू समूह विद्युत् वाहनम् (EV) .

बीएमडब्ल्यू ग्रुप् इण्डिया विद्युत्वाहनानि पुनः विलासिताग्राहकानाम् शीर्षपरिचयरूपेण उद्भूताः यदा स्थायिगतिशीलतायाः विषयः आगच्छति। प्रथमषड्मासेषु पूर्णतया विद्युत्युक्तानां बीएमडब्ल्यू-मिनी-कारानाम् ३९७ यूनिट्-इत्येतत् विक्रीतम् । BMW i7 H1 इत्यस्मिन् सर्वाधिकं विक्रयणं कुर्वन् BMW EV आसीत्, यत् उच्चस्तरीयवृत्ते स्थायिगतिशीलतायाः वर्धमानं आकर्षणं प्रतिबिम्बयति स्म ।बीएमडब्ल्यू ग्रुप् इण्डिया देशे प्रथमः विलासिताकारनिर्माता अस्ति यः अद्यपर्यन्तं २००० तः अधिकानां ईवी-वितरणस्य माइलस्टोन् पारितवान् । BMW iX भारते सर्वाधिकं लोकप्रियं विलासिनी EV अस्ति यस्य अद्यपर्यन्तं 1,000 तः अधिकाः यूनिट् विक्रीताः सन्ति । विलासिताबाजारे महान् उत्पादपदार्थेन सह सर्वाधिकं विस्तृतं ईवी श्रेणीं धारयितुं विविधग्राहकप्राथमिकतानां पूर्तये प्रमुखं कारकं भवति। अधुना बीएमडब्ल्यू ग्रुप् इण्डिया भारते षट् ईवी-इत्येतत् - BMW i7, BMW iX, BMW i5, BMW i4, BMW iX1, MINI SE च - प्रदाति । जुलैमासे बीएमडब्ल्यू मोटरराड् इण्डिया इत्यस्य प्रथमं विद्युत् द्विचक्रीयवाहनं MINI Countryman E तथा BMW CE 04 इत्येतयोः प्रक्षेपणेन एषा श्रेणी अधिकं विस्तारयिष्यति ।

BMW Luxury Class (BMW 7 Series, BMW i7, BMW X7 तथा BMW XM)

BMW Luxury Class वाहनेषु +17% प्रभावशाली वृद्धिः अभवत्, कुलविक्रये 18% योगदानम् अभवत् । बीएमडब्ल्यू एक्स ७ सर्वाधिकं विक्रयणं लक्जरी क्लास् मॉडल् आसीत् ।BMW Sports Activity Vehicles (SAV) इत्यनेन विक्रये ५४% योगदानं दत्तम्, +२४% ठोसवृद्धिः अभवत् ।

BMW X1 इति सर्वाधिकं लोकप्रियं SAV आसीत् यस्य विक्रये प्रायः १९% भागः आसीत् ।

बीएमडब्ल्यू ३ श्रृङ्खला पुनः १७% भागं स्वीकृत्य सर्वाधिकं विक्रयणं कृतवती BMW सेडान् आसीत् ।बीएमडब्ल्यू तथा MINI 360°

ग्राहकाः BMW इण्डिया फाइनेन्शियल सर्विसेज इत्यस्य 3600 वित्तउत्पादेन सह महत् मूल्यप्रस्तावस्य पूर्णशान्तिं च आनन्दयन्ति यत् आकर्षकं न्यूनमासिककिस्तं, आश्वासितं पुनः क्रयणं, लचीलाः अवधिसमाप्तविकल्पाः, अन्येषां लाभानाम् अन्तर्गतं नूतनकारं प्रति उन्नयनस्य अवसरं च प्रदाति। बीएमडब्ल्यू इण्डिया फाइनेन्शियल सर्विसेज इत्यनेन वित्तपोषिताः १० काराः मध्ये ७ काराः बीएमडब्ल्यू तथा MINI 3600 इत्येतयोः माध्यमेन सन्ति ।

बीएमडब्ल्यू समूह भारतबीएमडब्ल्यू, मिनी, मोटरराड् इत्यनेन सह बीएमडब्ल्यू समूहस्य दृष्टिः भारतीयवाहनविपण्यस्य प्रीमियमक्षेत्रे दृढतया स्थापिता अस्ति । कार-मोटरसाइकिल-सहितं भारते बीएमडब्ल्यू-समूहस्य क्रियाकलापाः तस्य प्रीमियमग्राहकानाम् कृते वित्तीयसेवाः सन्ति । बीएमडब्ल्यू इण्डिया तथा बीएमडब्ल्यू इण्डिया फाइनेंशियल सर्विसेज बीएमडब्ल्यू समूहस्य शतप्रतिशतम् सहायककम्पनयः सन्ति, तेषां मुख्यालयः गुड़गांव (राष्ट्रीयराजधानीक्षेत्रम्) अस्ति ।

बीएमडब्ल्यू इण्डिया इत्यनेन २००७ तमे वर्षे कार्याणि आरब्धानि ।तस्य क्रियाकलापानाम् विस्तृतपरिधिः चेन्नैनगरे विनिर्माणसंस्थानम्, पुणेनगरे पार्ट्स् गोदामम्, गुड़गांव एनसीआरनगरे प्रशिक्षणकेन्द्रं, देशस्य प्रमुखमहानगरकेन्द्रेषु डीलरसङ्गठनस्य विकासः च अन्तर्भवति

MINI इत्यनेन २०१२ तमस्य वर्षस्य जनवरीमासे प्रारम्भात् आरभ्य भारते प्रीमियम-लघुकार-ब्राण्ड्-रूपेण सफलतया स्थापिता अस्ति ।बीएमडब्ल्यू-मोटररेड्-संस्थायाः आधिकारिकतया २०१७ तमस्य वर्षस्य अप्रैल-मासे बीएमडब्ल्यू-समूहस्य भारतीयसहायकसंस्थायाः भागरूपेण स्वस्य कार्याणि आरब्धानिबीएमडब्ल्यू, मिनी, बीएमडब्ल्यू मोटररैड् इत्यनेन सह बीएमडब्ल्यू ग्रुप् इण्डिया इत्यस्य सम्प्रति देशे ८० तः अधिकाः स्पर्शबिन्दवः सन्ति ये सेवागुणवत्तायां ग्राहकसेवायां च उच्चमापदण्डं स्थापयन्ति बीएमडब्ल्यू ग्रुप् इण्डिया इत्यनेन स्वस्य डीलर नेटवर्क् इत्यस्य कृते अभिनव रिटेल्नेक्स्ट् अवधारणा प्रवर्तते। RetailNext ग्राहक-केन्द्रितता, लचीलापनं, स्थायित्वं, श्रेणीयां सर्वोत्तम-प्रीमियम-अनुभवं च केन्द्रितं समग्रं प्रगतिशीलं च दृष्टिकोणम् अस्ति । नूतन-डिजाइन-आधारितं नूतन-प्रक्रियासु, अङ्कीय-उपकरणेषु, भूमिकासु च केन्द्रितम् अस्ति, ये शारीरिक-(भौतिक-अङ्कीय-अङ्कीय) अनुभवं निर्विघ्नतया प्रदास्यन्ति ।

बीएमडब्ल्यू इण्डिया फाइनेंशियल सर्विसेज इति गैर-बैङ्किंग वित्तकम्पनी (एनबीएफसी) २०१० तमे वर्षे कार्याणि आरब्धवती ।इयं त्रीणि व्यावसायिकपङ्क्तयः सह कार्यं करोति : खुदरा वित्तं, वाणिज्यिकवित्तं, बीमासमाधानं च (कार्पोरेट् एजेण्टरूपेण) बीएमडब्ल्यू इण्डिया वित्तीयसेवानां माध्यमेन प्रदत्ताः सेवाः प्रीमियमग्राहकानाम् कृते महत्त्वपूर्णतया मूल्यवान् सन्ति येषां अनन्यं लचीलं च वित्तीयसमाधानं आवश्यकम् अस्ति।

यदि भवतः किमपि प्रश्नं अस्ति तर्हि कृपया सम्पर्कं कुर्वन्तु:बीएमडब्ल्यू समूह भारत

अभय डांगे, निदेशक, प्रेस एवं निगम मामलों

सेलः +91 9910481013; ईमेलः अभय.डांगे@bmw.inऋचा शर्मा, व्यापार एवं वित्त संचार

सेलः +91 9910022148; ईमेलः ऋचा.शर्मा@bmw.in

अन्तर्जालः www.bmw.inफेसबुकः https://www.facebook.com/bmwindia इति

ट्विटरः https://twitter.com/bmwindia इति

यूट्यूबः https://www.youtube.com/user/bmwindia इतिइन्स्टाग्रामः https://www.instagram.com/bmwindia_official

लिङ्क्डइनः https://www.linkedin.com/company/bmw-group इति

(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः HT Syndication द्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।