सः काङ्ग्रेसविधायकः लघु कनाडे, भाजपायाः आशीषशेलरः इत्यादिभिः उत्थापितानां प्रश्नानाम् उत्तरं ददाति स्म।

मन्त्री सामन्तः अवदत् यत् BEST ई-निलामद्वारा स्क्रैप् इत्यस्य निष्कासनं करोति। परन्तु शेलरः दावान् अकरोत् यत् BEST बसस्क्रैप्स् इत्यादीनां स्क्रैप्स् इत्यस्य निष्कासनं महत् घोटालम् अस्ति, तस्य तत्क्षणमेव अन्वेषणस्य आवश्यकता वर्तते।

सः अपि आरोपितवान् यत् दक्षिणमुम्बईनगरे स्थिते BEST मुख्यालये एतत् घोटालं भवति।

शेलरः दावान् अकरोत् यत् ई-निलामे केवलं द्वौ कम्पनौ प्रवृत्तौ स्तः, तेषां अनुबन्धः कथं प्राप्यते इति अपि अन्वेषणस्य आवश्यकता वर्तते।

BEST बसस्क्रैप् इत्यस्य नीलाम्यां कोऽपि अनियमितः न प्राप्तः इति सर्वकारेण दत्तस्य उत्तरस्य विषये विपक्षः आक्षेपं गृहीतवान्।

भाजपाविधायकाः अपि उल्लेखं कृतवन्तः यत् एतादृशाः विषयाः सन्ति येषां अन्वेषणं करणीयम्।

विपक्षस्य भाजपायाश्च सदस्याः चिन्ताम् उक्त्वा जाँचस्य आग्रहं कृत्वा मन्त्री तस्य सहमतिम् अददात्, उच्चस्तरीयसमित्याः घोषणां च कृतवान्।