पीएनएन

नवीदिल्ली [भारत], ५ जुलै : भारतस्य प्रमुखः मधुमेहसमाधानमञ्चः BeatO इत्यनेन भारते मधुमेहस्य निवारणाय नियन्त्रणाय च व्यापकसमर्थनं प्रदातुं प्रसिद्धेन सामान्यबीमामञ्चेन Policy Ensure इत्यनेन सह साझेदारी कृता अस्ति। अस्य सामरिकसहकार्यस्य उद्देश्यं स्वास्थ्यप्रवर्धनं जागरूकतां च वर्धयितुं वर्तते, विशेषतया टीयर 2 तथा 3 नगरेषु केन्द्रितं भवति, यत्र स्वास्थ्यसेवासंसाधनानाम् अभिगमः बीमाकवरेजः च प्रायः सीमितः एव तिष्ठति। भारते मधुमेहस्य परिचर्यायाः अन्तिममाइलपर्यन्तं नेतुम् उभयसंस्थाः कल्पयन्ति ।

मधुमेहनिवारणस्य नियन्त्रणस्य च महत्त्वपूर्णं सोपानम्अन्तर्राष्ट्रीयमधुमेहसङ्घस्य (IDF) एट्लास् (2021) इत्यस्य दशमसंस्करणस्य अनुसारं भारते 20 तः 79 वर्षाणां मध्ये मधुमेहरोगिणः ७४.२ मिलियनं जनाः सन्ति । एतत् आतङ्कजनकं आँकडा देशे सर्वत्र मधुमेहप्रबन्धनस्य, परिचर्यायाः च सुधारस्य तत्कालीन आवश्यकतां रेखांकयति। BeatO तथा Policy Ensure इत्येतयोः सहकार्यं अस्याः महामारीयाः निवारणे महत्त्वपूर्णां भूमिकां निर्वहितुं सज्जः अस्ति।

साझेदारी राष्ट्रियस्वास्थ्यमिशनस्य (एनएचएम) अन्तर्गतं स्वास्थ्यं परिवारकल्याणमन्त्रालयस्य प्रयत्नैः सह सङ्गतम् अस्ति। एनएचएम स्वास्थ्यप्रवर्धनं, जागरूकताजननं, शीघ्रनिदानं, प्रबन्धनं, मधुमेहसदृशानां गैर-संक्रामकरोगाणां (NCDs) समुचितचिकित्सायै च रेफरल-विषये केन्द्रितः अस्ति एषः सहकार्यः "स्वस्थभारतस्य" "बीमितभारतस्य" च सर्वकारस्य दृष्टिकोणस्य अपि समर्थनं करोति, यत् २०४७ तमवर्षपर्यन्तं सर्वेभ्यः भारतीयेभ्यः स्वास्थ्यबीमाकवरेजस्य विस्तारस्य लक्ष्ये योगदानं ददाति

सर्वेषां कृते व्यापकं मधुमेहस्य परिचर्यामधुमेहस्य निवारणाय, नियन्त्रणाय, परीक्षणाय च एकः उपक्रमः व्यापकप्राथमिकस्वास्थ्यसेवायाः भागरूपेण राष्ट्रव्यापिरूपेण प्रसारितः भविष्यति। ३० वर्षाणाम् अधिकवयसः व्यक्तिं लक्ष्यं कृत्वा एषा उपक्रमः मधुमेहसहितस्य सामान्य-एनसीडी-रोगाणां परीक्षणं सेवाप्रदानरूपरेखायां एकीकृत्य स्थापयति

अस्याः साझेदारी-अन्तर्गतं BeatO तथा Policy Ensure इत्येतयोः उद्देश्यं ग्राहकानाम् कृते गुणवत्तापूर्णं मधुमेह-सेवा-समाधानं प्रदातुं वर्तते, यत्र किफायती-औषधानि, गुणवत्ता-वैद्येभ्यः अतिरिक्तं, स्वास्थ्य-प्रशिक्षकाः च सन्ति रक्तशर्करायाः स्तरस्य निरन्तरनिरीक्षणार्थं उच्चगुणवत्तायुक्तानि USB-सम्बद्धानि ग्लूकोमीटर्-मापकानि प्रदत्तानि भविष्यन्ति, येन उपयोक्तारः स्वास्थ्य-अभिलेखान् निर्वाहयितुं स्वस्वास्थ्यस्य विषये सूचितनिर्णयान् कर्तुं च समर्थाः भविष्यन्ति |.

नेतृत्वस्य स्वराःभारते मधुमेहशिक्षायाः, परिचर्यायाः च उन्नयनार्थं अस्मिन् महत्त्वपूर्णे प्रयासे नीतिनिश्चितैः सह सहकार्यं कर्तुं वयं उत्साहिताः स्मः इति बीटओ-सहसंस्थापकः गौतमचोपड़ा अवदत् "स्तर 2 तथा 3 नगरेषु ध्यानं दत्त्वा वयं मधुमेहरोगेण प्रभावितानां जीवने सार्थकं परिवर्तनं कर्तुं लक्ष्यं कुर्मः तथा च सर्वेषां कृते स्वास्थ्यबीमायाः व्यापकलक्ष्यस्य समर्थनं कुर्मः।

नीतिसुनिश्चितस्य मुख्यकार्यकारी तथा सहसंस्थापकः पंकजवशिष्ठः एतां भावनां प्रतिध्वनितवान् यत् "एषः गठबन्धनः भारते स्वास्थ्यं कल्याणं च प्रवर्धयितुं अस्माकं प्रतिबद्धतां प्रतिबिम्बयति। अस्माकं विशेषज्ञतां संसाधनं च संयोजयित्वा वयं कोटिकोटिभारतीयानां लाभाय प्रभावशालिनः कार्यक्रमाः निर्मातुं शक्नुमः तथा च समर्थनं कर्तुं शक्नुमः स्वस्थस्य बीमाकृतस्य च राष्ट्रस्य विषये सर्वकारस्य दृष्टिः।"

BeatO इत्यस्य विषयेगौतम चोपड़ा, यश सहगल च २०१५ तमे वर्षे स्थापितं BeatO इत्यस्य उद्देश्यं २०२६ तमवर्षपर्यन्तं मधुमेहरोगेण पीडितानां १ कोटिभ्यः अधिकेभ्यः भारतीयानां जीवने सकारात्मकं प्रभावं कर्तुं वर्तते अद्यत्वे BeatO भारतस्य प्रमुखं मधुमेहसमाधानमञ्चं जातम्, यत्र २५ लक्षाधिकानां उपयोक्तृणां सेवा भवति।

BeatO इत्यस्य पारिस्थितिकीतन्त्रे तस्य अभिनवः एप् अन्तर्भवति यत् स्मार्टग्लूकोमीटर् इत्यनेन सह कार्यं करोति यत् व्यक्तिगतपरिचर्यायाः अन्वेषणं प्रदाति तथा च चिकित्साविशेषज्ञानाम् अनुभविनां दलं - शीर्षमधुमेहविशेषज्ञाः, स्वास्थ्यप्रशिक्षकाः, पोषणविशेषज्ञाः च - 24x7 अभिगमं प्रदाति। BeatO इत्यस्य चिकित्सकीयरूपेण सिद्धः दृष्टिकोणः अमेरिकनमधुमेहसङ्घः (ADA) सहितं अनेकवैश्विकपत्रिकासु प्रकाशितः अस्ति, यः श्रेणीयां सर्वोत्तमस्वास्थ्यपरिणामान् प्रदर्शयति, यत्र HbA1c (3-मासस्य औसतशर्करास्तरः) इत्यस्य औसतं न्यूनीकरणं केवलं BeatO Diabetes Care Programs इत्यस्मिन् नामाङ्कनस्य ३ मासाः।

नीतिसुनिश्चितस्य विषयेनीति सुनिश्चितं बीमाक्षेत्रे विश्वसनीयं नाम अस्ति, यत् सम्पूर्णे भारते व्यक्तिभ्यः व्यवसायेभ्यः च व्यापकबीमासमाधानं प्रदातुं समर्पितं अस्ति। नीतिः सुनिश्चितं अभिनवबीमाउत्पादानाम् रणनीतिकसाझेदारीणां च माध्यमेन स्वास्थ्यं कल्याणं च प्रवर्तयितुं केन्द्रीक्रियते। पॉलिसी इन्शुर इत्यनेन बीमाव्यापारं नूतनं आयामं प्रति नीतं सर्वं मिलित्वा भविष्यभारतस्य मार्गं प्रशस्तं कृतम्, यस्मिन् न केवलं सर्वेषां बीमा भवति अपितु महान् भारतस्य जनसांख्यिकीयलाभांशस्य सदुपयोगं कृत्वा बीमाव्यापारे स्वरोजगारस्य सशक्तिकरणमपि भवति।

अग्रे पश्यन्

BeatO तथा Policy Ensure इत्येतयोः मध्ये एषा साझेदारी भारते मधुमेहमहामारीयाः निवारणार्थं महत्त्वपूर्णं कदमम् अस्ति। टीयर 2 तथा 3 नगरेषु अत्यन्तं दुर्बलजनसंख्यासु ध्यानं दत्त्वा मधुमेहस्य परिचर्यायां स्वास्थ्यबीमासुलभतायां च अन्तरं पूरयितुं स्वस्थतरं अधिकबीमितं च भारतं पोषयितुं तस्य उद्देश्यं वर्तते।