नवीदिल्ली (भारत), २८ जून : यस्मिन् युगे स्वास्थ्यसेवाक्षेत्रं आधारभूतसंरचनानां अभावात् आरभ्य आधुनिकसाधनानाम् अत्यावश्यकतापर्यन्तं महत्त्वपूर्णचुनौत्यस्य सामनां करोति, तस्मिन् युगे महाराष्ट्रस्य बैंकः चिकित्सासमुदायस्य सहयोगीरूपेण पदानि स्थापयति, डिजाइनं च MAHA-DOC योजनां प्रदाति विशेषतः वैद्यानाम् कृते। इयं योजना सर्वेषां कृते गुणवत्तां सुलभतां च प्राथमिकताम् अददात् इति दृढं स्वास्थ्यसेवापारिस्थितिकीतन्त्रं पोषयितुं बैंकस्य प्रतिबद्धतायाः सह सङ्गच्छते।

पात्रता उद्देश्यं च : वर्धितायाः स्वास्थ्यसेवायाः द्वारम्

योजना BAHMS, BAMS, BPT, MBBS, BDS इत्यादीनां उपाधिं धारयन्तः पञ्जीकृतचिकित्साव्यावसायिकानां कृते अनुरूपाः सन्ति, येषां व्यावसायिकः अनुभवः योग्यतायाः अनन्तरं न्यूनातिन्यूनं 2 वर्षाणि यावत् व्याप्तः अस्ति। पात्रता एमएसएमईडी अधिनियम, 2006 इत्यस्य अन्तर्गतं पञ्जीकृतानां, उद्योगपञ्जीकरणप्रमाणपत्रधारकाणां च कृते विस्तृता अस्ति, येन चिकित्सासमुदायस्य विस्तृतवर्णक्रमस्य अस्याः योजनायाः लाभः सुनिश्चितः भवति।

योजना व्यापकं समर्थनं प्रदाति, यत्र विविधाः आवश्यकताः समाविष्टाः सन्ति- १.

स्वास्थ्यसेवासुविधायाः स्थापना : अस्पतालानां, चिकित्सालयानाम्, नर्सिंगहोमानां, भौतिकचिकित्साकेन्द्राणां, बहुचिकित्सालयानां, तथा च त्वचाचिकित्सालयानां, अन्तःदर्शन-इकायानां, डायलिसिस-केन्द्राणां, इत्यादीनां विशेषकेन्द्राणां स्वामित्वं संचालनं च कर्तुं परिसरं अधिग्रहणं कुर्वन्तु।

उत्कृष्टतायै सज्जीकरणम् : सहायकयन्त्राणि, फर्निचरं, स्थापनं, व्यावसायिकसाधनं, सङ्गणकं, यूपीएस-प्रणाल्याः, सॉफ्टवेयरं, इत्यादीनि च समाविष्टानि आवश्यक-चिकित्सा-उपकरणानाम् क्रयणं कुर्वन्तु

आधुनिकीकरणं विस्तारश्च : विद्यमानस्वास्थ्यसेवासुविधानां नवीनीकरणं, विस्तारं, आधुनिकीकरणं वा कर्तुं वित्तपोषणम्।

आवश्यकाः आपूर्तिः : महत्त्वपूर्णौषधानां टीकानां च भण्डारणार्थं निधिः।

विशेषापेक्षाः : योजना विशेषापेक्षासु अपि विस्तारं प्राप्नोति, यथा IVF केन्द्राणां वित्तपोषणं, विविधचिकित्सासेवासु अनुकूलतां प्रदर्शयति।

वित्तीयविशेषताः : निकटतया अवलोकनम्

ऋण मात्रा : चिकित्साव्यावसायिकाः 1000 रुप्यकपर्यन्तं अवधिऋणस्य लाभं लब्धुं शक्नुवन्ति। २५.०० कोटिरूप्यकाणि । कार्यपुञ्जमूल्यांकनस्य आवश्यकतायाः च अनुसारं अस्पतालेभ्यः कार्यपुञ्जऋणस्य विस्तारः कर्तुं शक्यते।

ब्याजदराः : आरएलएलआर (Repo Linked Lending Rate) इत्यनेन सह सम्बद्धाः आकर्षकव्याजदराः, यत्र प्रदत्तानां जमानतानाम् आधारेण न्यूनीकृतदराणां प्रोत्साहनं भवति, अन्येषां कारकानाम् अन्तर्गतं ऋणस्य राशिः।

सीजीटीएमएसई कवरेजः 1000 रुप्यकपर्यन्तं ऋणं भवति। ५.०० कोटिरूप्यकाणि सीजीटीएमएसई-अन्तर्गतं आच्छादितानि सन्ति, येन सूक्ष्म-लघु-उद्यमानां कृते योजना अधिका आकर्षका भवति ।

मार्जिनः - 1000 रुप्यकपर्यन्तं ऋणानां कृते। २.०० कोटिरूप्यकाणि, परियोजनाव्ययस्य २०% मार्जिनं (वाहनानां कृते १५%), नकदऋणसीमायाः २५% मार्जिनं च निर्वाहयितव्यम् । 1000 रुप्यकाधिकऋणानां कृते। २.०० कोटिरूप्यकाणि, मार्जिनस्य आवश्यकता २५% अस्ति, यत् सहायकवित्तपोषणसंरचनां प्रदर्शयति।

पुनर्भुक्ति लचीलता : योजनायाः अन्तर्गतं 12 वर्षाणि यावत् पुनर्भुक्तिकालाः, येन अभ्यासकारिणः स्वसञ्चालनं स्थिरं कर्तुं वर्धयितुं च पर्याप्तं समयं प्राप्नुवन्ति।

बैंक् आफ् महाराष्ट्रस्य MAHA-DOC Scheme for Doctors केवलं वित्तीयपरिकल्पना एव नास्ति। भारतीयचिकित्साभ्रातृसङ्घं स्वास्थ्यसेवाक्षेत्रस्य अन्तः उन्नयनस्य, विस्तारस्य, नवीनतायाः च साधनानि प्रदातुं उद्दिश्य व्यापकदृष्टेः अभिन्नः भागः अस्ति। भारते स्वास्थ्यसेवा-उद्योगस्य वर्तमान-भविष्यत्-चुनौत्यं सम्बोधयितुं महत्त्वपूर्णं प्रगतिम् अकुर्वन् स्वास्थ्यसेवा-सेवानां गुणवत्तां सुलभतां च उन्नतयितुं आधारशिला भवितुं सज्जा अस्ति

अधिकाधिकं सूचनां प्राप्तुं कृपया अत्र पश्यन्तु: https://bankofmaharashtra.in/mahabank-loan-scheme-for-doctors

.