एनिमेटेड् श्रृङ्खलायाः ट्रेलरस्य अनावरणं गुरुवासरे अभवत्, तत्र बाहुबली भल्लालादेवः च युद्धनायकात् रक्तदेवात् महिश्मतराज्यस्य सिंहासनस्य च रक्षणार्थं हस्तं मिलित्वा दृश्यन्ते।

जीवन जे काङ्ग एण्ड् नवीन जॉन् इत्यनेन निर्देशितः एषा श्रृङ्खला राजामौली इत्यनेन निर्मितः अस्ति इयं प्रेक्षकान् बाहुबली शोकेसिन् महाकाव्यसाहसिकस्य, भ्रातृत्वस्य, विश्वासघातस्य, संघर्षस्य च एनिमेटेड् जगति नेतुम् प्रतिज्ञायते।

‘बाहुबली: क्राउन आफ् ब्लड’ इत्यस्य निर्माता निर्माता च एस.एस.राजमौली अवदत् यत्, “बाहुबली इत्यस्य विश्वं विशालं वर्तते, तथा च चलच्चित्रमताधिकारः तस्यैव सम्यक् परिचयः आसीत् तथापि, अत्र एतावत् अधिकं अन्वेषणीयम् अस्ति, तत्रैव च ‘बाहुबली: रक्तस्य मुकुटम्’ चित्रे आगच्छति। एषा कथा प्रथमवारं बाहुबली-भल्लालादेवयोः जीवने बहवः अज्ञात-विवर्तनानि च प्रकाशयिष्यति तथा च एकं कृष्णं रहस्यं चिरकालात् विस्मृतं यतः भ्रातृद्वयेन महिष्मतीं उद्धारयितव्यम्” इति।

'बाहुबली' फ्रेञ्चाइज इत्यस्मिन् भल्लालदेवस्य भूमिकां निर्वहन् अभिनेता राणा दगुबट्टी अवदत्, "'बाहुबली' इत्यस्य चलच्चित्रमताधिकारः स्वस्य विरासतां निर्मितवती; एनिमेटेड् कथाकथनस्वरूपेण विरासतां निरन्तरं क्रियमाणं दृष्ट्वा अहं उत्साहितः अस्मि। बाहुबली-भल्लालदेवयोः अयं ने अध्यायः।" जीवनं बहूनि अधिकानि रहस्यानि प्रकटयिष्यति o बाहुबली जगत्”।

ग्राफिक इण्डिया, आर्का मीडियावर्क्स प्रोडक्शन, एस.एस.राजमौली, शारा देवराजन् तथा शोबु यार्लागड्डा इत्यनेन निर्मितं ‘बाहुबली: क्राउन आफ् ब्लड्’ इत्येतत् डिज्नी हॉटस्टार इत्यत्र मे १७, २०२४ दिनाङ्के पतति