नवीदिल्ली, भारतस्य तापविद्युत्-विशालकाये एनटीपीसी-संस्थायाः निगमसञ्चारस्य वरिष्ठप्रबन्धकं शुक्रवासरे विधेयकं पारितं कर्तुं ८ लक्षरूप्यकाणां घूसग्रहणस्य आरोपेण सीबीआय-संस्थायाः गृहीतम् इति अधिकारिणः अवदन्।

एजेन्सी एनटीपीसी इत्यस्य निगमसञ्चारस्य वरिष्ठप्रबन्धकं विजयकुमारं मुम्बईनगरे गृहीतवती यत्र सः अवैधतृप्तिं प्राप्तुं दिल्लीतः विमानेन आगतवान् इति ते अवदन्।

एकस्य विज्ञापनकम्पन्योः उपाध्यक्षः कुमारस्य विरुद्धं शिकायतां कृतवान् यत् सः प्रायः ४० लक्षरूप्यकाणां विधेयकानाम् पारितीकरणाय घूसस्य आग्रहं कृतवान् इति आरोपः अस्ति इति उक्तम्।

"वयं ou कर्मचारिणां मध्ये एकस्य सम्बद्धस्य घूसस्य आरोपैः गहनतया चिन्तिताः स्मः। कथिता घटना एकः व्यक्तिगतः कार्यः अस्ति तथा च अस्माकं संस्थायाः th मूल्येषु प्रतिबिम्बं न करोति। इतरथा, कर्मचारी तत्कालं प्रभावेण कम्पनीयाः th rolls तः निलम्बितः अस्ति ," इति एनटीपीसी इत्यनेन विज्ञप्तौ उक्तम्।

विज्ञापनकम्पनी एनटीपीसी-पक्षतः अण्डमान-निकोबा-द्वीपेषु पुडुचेरी-नगरे च जनवरी-फरवरी-मासेषु बूथ-स्थापनं कृतवती आसीत्, यस्य कृते तया ४० लक्षरूप्यकाणां चालानपत्रं प्रदत्तम् आसीत्

अण्डमान-निकोबार-द्वीपेषु स्थानीयाधिकारिभ्यः पुडुचेर्-प्रशासनात् च निर्गन्तुं भवति इति कारणेन कार्यसमाप्तिप्रमाणपत्रं संलग्नं नासीत् इति तेषां कथनम् अस्ति।

यदा कम्पनीयाः प्रतिनिधिः अण्डमा-निकोबार-द्वीपानां तथा पुडुचेरी-नगरे स्थानीय-अधिकार-कार्यालयेषु गत्वा wor-समाप्ति-प्रमाणपत्राणि निर्गन्तुं अनुरोधं कृतवान् तदा तस्मै कथितं यत् एनटीपीसी-तः ईमेल-पत्रस्य वा कालस्य वा आवश्यकता भविष्यति

अधिकारिणां मते यदा विज्ञापनकम्पनीयाः उपाध्यक्षः कुमारेण सह स्थानीयाधिकारिभिः सह संचारार्थं सम्पर्कं कृतवान् तदा सः आरोपितवान्l सः आश्वासनरूपेण ६ लक्षरूप्यकाणां घूसस्य आग्रहं कृतवान् यत् सः बिलानां पालनं करिष्यति यत् विना किमपि बाधकं क्लियरं भविष्यति।

पश्चात् कुमारः माङ्गं ९.४५ लक्षरूप्यकाणि यावत् वर्धितवान् परन्तु वार्तायां लक्षरूप्यकाणि यावत् न्यूनीकृतवान् इति ते अवदन्।

शिकायतां प्राप्य केन्द्रीयजागृतिब्यूरो (सीबीआई) मुम्बईनगरे एकं त्रं स्थापितवान् यत्र कुमारः घूसग्रहणं कुर्वन् रक्तहस्तेन गृहीतः।

पश्चात् कुमारः गृहीतः, नोएडानगरे तस्य निवासस्थाने अन्वेषणं च कृतम्