सः अवदत् यत् ‘ड्रग इन मेकिंग्’ इत्यस्य चिकित्साशास्त्रीयमानवपरीक्षणस्य चरणः सम्पन्नः अस्ति, अचिरेण द्वितीयचरणस्य कार्यभारः भविष्यति।

पशुषु नैदानिकपरीक्षणेषु सकारात्मकं आशाजनकं च परिणामः प्राप्तः इति प्रोफेसर रावतः आईएएनएस-सञ्चारमाध्यमेन अवदत्।

पार्किन्सन्-रोगः एकः तंत्रिकाविकारः अस्ति यः रोगी भृशं क्षीणं करोति, कालान्तरे अशक्तं च करोति ।

प्रख्यातरसायनशास्त्रज्ञः नैनीतालस्य कुमाऊनविश्वविद्यालयस्य कुलपतिः प्राध्यापकदीवानसिंह रावतस्य मते मानवपरीक्षाणां आशाजनकपरिणामाः प्राप्ताः। आगामिवर्षे एतत् औषधं चिकित्सापरीक्षणस्य अन्तिमचरणं प्रविशति, ततः शीघ्रमेव, एतत् विपण्यां उपलभ्यते इति अपेक्षा अस्ति ।

विश्वे पार्किन्सन्-रोगः एककोटिभ्यः अधिकान् जनान् प्रभावितं करोति । लक्षणं भवति कम्पनम्, मन्दगतिः, गमनस्य कष्टं च, केषुचित् रोगिषु तीव्रविषादः अपि भवति । अयं रोगः मुख्यतया मध्यमस्तिष्कस्य न्यूरॉन्-मृत्युः कारणतः भवति, यत् डोपामाइन्-स्तरस्य महतीं न्यूनतां जनयति - गतिसमन्वयनार्थं महत्त्वपूर्णं रासायनिकं वर्तमानचिकित्साः केवलं किञ्चित्पर्यन्तं लक्षणं प्रबन्धयन्ति परन्तु रोगस्य प्रगतिम् अवरुद्धुं असफलाः भवन्ति, येन रोगिणः आजीवनं दुःखं प्राप्नुवन्ति ।

प्रोफेसर रावतः व्याख्यातवान् यत् डोपामाइन् न्यूरॉन्सस्य जीवितस्य कृते केचन प्रोटीनाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषां शोधद्वारा विकसितं नूतनं यौगिकं महत्त्वपूर्णं न्यूरो-एन्जाइमं सक्रियं करोति यत् एतेषां डोपामाइन्-उत्पादक-न्यूरोनानां मृत्युं निवारयति । पशुषु परीक्षणेषु ज्ञातं यत् अस्य यौगिकस्य महत्त्वपूर्णाः दुष्प्रभावाः नास्ति, न्यूरॉन्-मृत्युं च स्थगयितुं शक्नोति ।

“अस्माभिः २०१२ तमे वर्षे अमेरिकन-प्रोफेसरस्य सहकारेण एतत् शोधं आरब्धम्” इति प्रोफेसर रावतः अवदत् । “रसायनशास्त्रज्ञाः इति नाम्ना वयं अणुनां परिकल्पनां कुर्मः, परन्तु औषधस्य विकासः एकं आव्हानात्मकं कार्यम् अस्ति यत् १६-१८ वर्षाणि यावत् समयं गृह्णीयात्।”

तेषां शोधं ह्यूस्टन्-नगरस्य एकस्य चिकित्सालयस्य सहकारेण कृतम्, यत्र सिद्धं जातं यत् अस्य यौगिकस्य दुष्प्रभावं न कृत्वा पशूनां उपरि चिकित्साप्रभावः भवति २०२१ तमे वर्षे ते अग्रे विकासाय प्रौद्योगिकीम् सफलतया स्थानान्तरितवन्तः ।

“गतवर्षे अमेरिकन-औषध-कम्पनयः त्रीणि अस्य अणुस्य विपण्य-औषध-रूपेण परिणतुं परियोजनायां सम्मिलिताः । यतो हि औषधविकासः महती प्रक्रिया अस्ति, तस्मात् माइकल जे फॉक्स फाउण्डेशन इत्यनेन परीक्षणानां वित्तपोषणं कृतम्” इति रावतः अजोडत् ।

नियामक-अनुमोदनानि प्राप्य गतवर्षस्य अक्टोबर्-मासे मानव-चिकित्सापरीक्षाः आरब्धाः । ब्लूमबर्ग् इत्यनेन प्रारम्भिकनिष्कर्षाणां विषये अपि सूचना दत्ता, येन औषधस्य विषाक्तता स्वीकार्यसीमायां वर्तते इति पुष्टिः अभवत् । आगामिवर्षात् अध्ययनार्थं स्वेच्छया कार्यं कृतवन्तः पार्किन्सन्-रोगिणां कृते चिकित्सा क्रियते, तेषां स्थितिसुधारार्थं औषधस्य प्रभावशीलतायाः निकटतया निरीक्षणं भविष्यति

“दत्तांशस्य आधारेण कार्यतन्त्रस्य च आधारेण वयं आशास्महे यत् अयं अणुः शीघ्रमेव विपण्यकरं औषधं भविष्यति । पार्किन्सन्-रोगस्य चिकित्सायां एतत् महत्त्वपूर्णं भङ्गं भवितुम् अर्हति यतः अस्य रोगस्य चिकित्सा नास्ति । वयं गम्भीरचरणं स्वच्छं कृतवन्तः, विपण्यां स्पर्धा न भविष्यति” इति ।

२०२० तः पूर्वं पेटन्ट-प्रौद्योगिक्याः स्थानान्तरण-प्रक्रियायाः कालखण्डे सम्मुखीभूतानां आव्हानानां चर्चां कुर्वन् प्रोफेसर रावतः अवदत् यत् यद्यपि यात्रा कठिना आसीत् तथापि अधुना तस्य दलं औषधं विपण्यं प्रति आनेतुं सुसज्जः अस्ति

औषधस्य व्ययस्य विषये सः उल्लेखितवान् यत् औसत औषधस्य विकासाय प्रायः ४५० मिलियन डॉलर व्ययः भवति, परन्तु चिकित्सा किफायती एव भवतु इति प्रयत्नाः क्रियन्ते