नवीदिल्ली, भाजपायाः शुक्रवासरे उक्तं यत् प्रतिवर्षं जूनमासस्य २५ दिनाङ्कस्य स्मरणं 'संविधानहत्यादिवासः' इति रूपेण जनान् काङ्ग्रेसस्य "तानाशाही मानसिकतायाः" स्मरणं करिष्यति तथा च ये यातनायाः शिकाराः अभवन्, तेषां कृते अपि श्रद्धांजलिम् अर्पयिष्यन्ति, येषां आरोपणविरुद्धं युद्धं कुर्वन्तः प्राणान् बलिदानं च कृतवन्तः प्रायः ५० वर्षपूर्वं इन्दिरागान्धीसर्वकारेण आपत्कालः।

केन्द्रीयगृहमन्त्री अमितशाहेन १९७५ तमे वर्षे यस्मिन् दिने आपत्कालस्य घोषणा कृता तस्मिन् दिने २५ जून दिनाङ्कं 'संविधानहत्यादिवासः' इति आचरितुं सर्वकारस्य निर्णयस्य घोषणायाः अनन्तरं भाजपायाः प्रतिक्रिया अभवत् " कालस्य ।

अस्य विकासस्य विषये टिप्पणीं कुर्वन् रक्षामन्त्री भाजपा-अध्यक्षः च राजनाथसिंहः X इत्यत्र लिखितवान् यत्, "आपातकालस्य कारणेन या परिस्थितयः उत्पन्नाः, तदानीं भारतीयप्रजातन्त्रस्य इतिहासे यत् प्रकारस्य दमनात्मकं चक्रं कृतम् आसीत्, तत् अद्यापि तस्य स्मृतौ नवीनम् अस्ति।" देशस्य जनाः” इति ।

सः अवदत् यत् भारते आपत्कालस्य आरोपणं कृत्वा संविधानस्य गले गले यः प्रयासः कृतः तस्य स्मरणार्थं तथा च तस्य विरुद्धं युद्धं कृतवन्तः लोकतान्त्रिकाधिकारस्य रक्षणं कृतवन्तः आन्दोलनकारिणः अपि श्रद्धांजलिम् अर्पयितुं केन्द्रेण २५ जून दिनाङ्कं ‘संविधानहत्यादिवासः’ इति घोषितम्।

आपत्काले ये कारागारे समयं व्यतीतवन्तः, यातनाः च अभवन् तेषां योगदानं कदापि विस्मर्तुं न शक्यते इति सः अपि अवदत् ।

X विषये केन्द्रीयमन्त्री भाजपाप्रमुखः च जेपी नड्डा इत्यनेन उक्तं यत् १९७५ तमे वर्षे जूनमासस्य २५ दिनाङ्कः "कृष्णदिवसः" आसीत् यदा तत्कालीनप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः "तानाशाही मानसिकता" निहितस्य लोकतन्त्रस्य "हत्या" कृत्वा देशे आपत्कालस्य आरोपणं कृतवती संविधाने ।

“अयं दिवसः अस्माकं सर्वेषां महापुरुषाणां त्यागस्य शहादतस्य च स्मरणं करिष्यति ये काङ्ग्रेसस्य एतस्याः तानाशाही मानसिकतायाः विरुद्धं युद्धं कृतवन्तः, यातनाः सहन्ते, संविधानस्य रक्षणार्थं लोकतन्त्रस्य पुनर्स्थापनार्थं च मृताः” इति नड्डा अवदत्।

"अस्य निर्णयस्य कृते अहं प्रधानमन्त्रिणः प्रति कृतज्ञतां प्रकटयामि यत् प्रतिवर्षं लोकतन्त्रस्य महत्त्वं स्मरणं करिष्यति" इति सः अपि अवदत्।

X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये भाजपा राज्यसभा सांसदः राकेश सिन्हा इत्यनेन सर्वकारस्य निर्णयस्य प्रशंसा "ऐतिहासिक" इति कृत्वा उक्तं यत् एतेन जनान् घटनां, संविधानस्य निरसनस्य पृष्ठतः किं बलं च अवगन्तुं अवसरः भविष्यति।

"किं राहुलगान्धी तस्य स्वागतं करिष्यति? जयराम रमेशः तस्मिन् विषये वदिष्यति वा? अथवा एतेन निर्णयेन ते आहताः भविष्यन्ति?" १९७५ तमे वर्षे काङ्ग्रेसस्य सर्वकारेण आपत्कालस्य आरोपणं कृत्वा सिन्हा पृष्टवान्।

काङ्ग्रेसपक्षः पूर्वं "निरङ्कुशचित्ततायाः" सह राजनीतिं कृतवती अद्यत्वे अपि तथैव कुर्वती इति भाजपासांसदः आरोपितवान्।