निर्देशकः अवदत् यत् यावत् चलच्चित्रस्य प्रदर्शनात् पूर्वं पुलिसैः तं न उद्धृतं तावत् यावत् दलं तस्य विषये न जानाति स्म ।

नीरजः ‘Auron Mein Kahan Dum Tha’ इत्यस्य प्रदर्शनात् पूर्वं Reddit इत्यत्र ‘Ask Me Anything’ इति सत्रे प्रवृत्तः ।

ए.एम.ए. अहं भवतः प्रश्नानाम् उत्तरं दातुं उत्साहितः अस्मि यत् पर्दायां, पर्दापृष्ठे सर्वासु कथासु मम नवीनतमप्रकल्पे च, 'Auron Mein Kahan Dum Tha' इति अस्मिन् Reddit AMA इत्यत्र। क्रियताम्” इति ।

तस्य चलच्चित्रस्य सेट्-मध्ये यत् उन्मत्ततमं वस्तु घटितं तस्य विषये प्रश्नस्य प्रतिक्रियारूपेण निर्देशकः तथ्यं प्रकाशितवान् ।

नीरजः लिखितवान् यत् – “अस्माकं दलस्य मध्ये एकः हत्यारा आसीत् यदा वयं ‘स्पेशल २६’ इत्यस्य शूटिंग् कुर्मः स्म, तावत् यावत् वयं न जानीमः यावत् पुलिसैः चलच्चित्रस्य प्रदर्शनात् पूर्वं तं न उद्धृतम्” इति

इदानीं अजय देवग्नः, तबू, जिम्मी शेर्गिल्, शान्तनु महेश्वरी, सैई मञ्जरेकर च अभिनयं कृत्वा ‘औरोन् में कहाँ दम था’ इति नाट्यगृहे प्रदर्शितं भविष्यति।

परन्तु ‘कल्की २८९८ ई.’ इत्यस्य बक्स्-ऑफिस-सफलतायाः आलोके चलच्चित्रनिर्मातारः तस्य प्रदर्शनस्य तिथिं स्थगयितुं शक्नुवन्ति इति समाचाराः सूचयन्ति ।

समाचारानुसारं ‘Auron Mein Kahan Dum Tha’ जुलैमासस्य उत्तरार्धे अगस्तमासस्य आरम्भे वा पर्दासु आगमनं कर्तुं शक्नोति।