अनिलकपूरेन आयोजितस्य विवादास्पदस्य रियलिटी शो इत्यस्य आगामिप्रकरणे नाएजी, यस्य वास्तविकं नाम नवीनशेखः अस्ति, सः सहप्रतियोगिनी सना मकबुल इत्यस्य समक्षं स्वस्य व्यक्तिगतजीवनस्य विषये उद्घाटयति।

सना नाएजी इत्यस्य पूर्वसम्बन्धानां विषये पृच्छति, सः च साझां करोति यत् सः कदापि कस्यचित् सह डेटिङ्ग् न कृतवान् यतः सः सर्वदा यस्य विवाहं कर्तुं शक्नोति तस्य प्रतीक्षां कर्तुम् इच्छति स्म ।

शो इत्यस्मिन् भागं गृहीत्वा नाएजी २०१९ तमे वर्षे रणवीरसिंह-अभिनयितस्य ‘गुल्ली बॉय’ इत्यस्य विषये अपि उक्तवान् यत् भारतीय-स्ट्रीट्-रैपर-क्रीडकानां डिवाइन्-नैजी-योः जीवनात् प्रेरितम् आसीत्

मुम्बई-नगरस्य झुग्गी-वसति-स्थलानां आकांक्षिणः स्ट्रीट्-रैपर-मुरादस्य कथा अस्मिन् चलच्चित्रे कथ्यते ।

नाएजी साझां कृतवान् यत् ज़ोया अख्तर इत्यनेन निर्देशितं चलच्चित्रं तस्य कृते हितात् 'दुष्टतरं' कृतवान् ।

“चलच्चित्रं मम कृते हितात् अधिकं दुष्टं कृतवान् । निर्मातारः एतत् कथाकार्यम् इति स्पष्टीकृतवन्तः अपि दर्शकानां विशालः विभागः मम कथा इति चिन्तयन् एव आसीत् । जनाः मां नकारात्मकदृष्ट्या द्रष्टुं आरब्धवन्तः, मम यात्रायाः तुलनां चलच्चित्रे पात्रेण सह कुर्वन्ति स्म” इति नैजी अवदत् ।

चलच्चित्रस्य निर्माणकाले सः कथं मिथ्याआरोपेण गृहीतः इति अपि रैपरः साझां कृतवान् ।

“एक मूवी बन रही थि, जो मेरे बारे में थि, और मेन बहुत शक्तिशाली बन्ने वाला था। इसि दौरान मैं गायब हो जाता हुन्” इति नाएजी अवदत्।

सः अपि अवदत्- "मेरेको अन्दर ले लिये द प्रिजन् मेन्। क्युन्की मेन् ज़्यादा बड़ा बन्ने वाला था, पावरफुल बन्ने वाला था, तोह जो ईर्ष्यालुः लॉग् द सिस्टम् मेन्, जो लोग को मुझे बोथर् करना था उन्लोग् ने किया (अहं हिरासतौ गृहीतः यतः अहं शक्तिशालिनः भवितुम् उद्यतः आसम्।

‘बिग् बॉस ओटीटी ३’ इति चलच्चित्रं जियोसिनेमा प्रीमियम इत्यत्र प्रसारितम् अस्ति ।