कोलकाता, यद्यपि रेमाल-चक्रवातस्य तीव्रचक्रवातस्य पश्चात् २१ घण्टानां निलम्बनस्य अनन्तरं सोमवासरे अत्र नेताजी सुभाषचन्द्रबोस् अन्तर्राष्ट्रीयविमानस्थानके विमानसेवाः पुनः आरब्धाः, तथापि प्रतिकूलमौसमस्य कारणात् न्यूनातिन्यूनं अष्टविमानयानानि अन्यनगरेषु प्रेषितव्यानि आसन् .

ए.ए.

नगरात् प्रथमं प्रस्थानम् इण्डिगो-संस्थायाः पोर्ट् ब्लेयर-नगरं प्रति प्रातः ८.५९वादने विमानयानम् आसीत् इति सः अजोडत् ।

कोलकाताविमानस्थानकस्य निदेशकः सी पट्टाभिः अवदत् यत् प्राकृतिकविपदायाः कारणेन कस्यापि आधारभूतसंरचनायाः क्षतिः न अभवत्।

विमानस्थानकनिदेशकः अवदत् यत् परिचालनक्षेत्रे जलप्रवाहस्य समस्या नासीत् यतः वयं जलस्य निष्कासनार्थं कुशलपम्पानाम् उपयोगं कुर्मः।

कोलकाताविमानस्थानकस्य अधिकारिभिः शनिवासरे रेमाल-चक्रवातस्य सम्भाव्यप्रभावं दृष्ट्वा रविवासरस्य मध्याह्नात् २१ घण्टापर्यन्तं विमानसञ्चालनं स्थगयितुं निर्णयः कृतः आसीत्