नवीदिल्ली, २०४७ तमवर्षपर्यन्तं ‘विक्षितभारतस्य’ लक्ष्यं प्राप्तुं करदराणां मध्यमीकरणं कृत्वा आधारं विस्तारयित्वा करमानसिकतायाः दरात् राजस्वं प्रति परिवर्तनस्य आवश्यकता वर्तते इति विशेषज्ञाः अवदन्।

तेषां कृते करदराणां न्यूनीकरणे, करदातृमूलस्य विस्तारे, तस्मात् भारतस्य निवेशस्य विकासस्य च आवश्यकतानां वित्तपोषणस्य साधनानां निर्माणं च केन्द्रीकृत्य दरात् राजस्वं प्रति संक्रमणस्य आवश्यकतां रेखांकितम्।

"परम्परागत उच्चतरकरदराणां परिणामेण महत्त्वपूर्णं कर-उत्साहः न अभवत्। एतत् तथ्यं स्वीकृत्य १९९१ तः आरभ्य भारते सर्वकाराः स्पष्टतया मध्यमकरदराणां कृते बल्लेबाजीं कृतवन्तः येन पारदर्शितायाः अनुपालनस्य च अधिकस्तरः भवति" इति ईवाई इण्डिया-वरिष्ठः भागीदारः सुधीरकापाडिया अवदत्।

प्रत्यक्षकरसुधारार्थं गोलीं दंशयितुं समयः आगतः इति सः अवदत्, व्यवसायानां कृते एकः सरलीकृतदरसंरचना भवितुम् अर्हति तथा च व्यक्तिनां कृते एकः सरलः त्रिदरसंरचना भवितुम् अर्हति यस्य दरं न्यूनं वा मध्यमं वा, अतिरिक्तशुल्कं, सेस् च नास्ति तथा न महत्त्वपूर्णाः कटौतीः।

जीएसटी विषये सः अवदत् यत् दरानाम् विषये बहु उक्तं अस्ति तथा च स्पष्टतया जीएसटी संरचनायां दरानाम् संख्या दूरं न्यूना भवितुं समयः अस्ति।

"इदमपि सुनिश्चितं कर्तुं समयः अस्ति यत् अस्माकं निवेशकर-क्रेडिट्-लाभ-सम्बद्धाः बाधाः न सन्ति। आयकर-राजस्वस्य निरन्तरं वृद्धिः अभवत् किन्तु कर-प्रशासनेन सह करदातृ-अनुभवे अस्माकं निरन्तरं ध्यानं भवितुं आवश्यकम्, तथा च दाखिल-प्रक्रिया अद्यापि वर्तते इति सुनिश्चितं करणीयम् निर्विघ्नं, उपद्रवरहितं च" इति सः अपि अवदत् ।

भारतस्य कर-जीडीपी-अनुपातः एकस्य समृद्धस्य अनौपचारिकक्षेत्रस्य उपस्थित्या पीडितः अस्ति, यत् अद्यापि अर्थव्यवस्थायाः ३० प्रतिशततः ३५ प्रतिशतं यावत् भागं धारयति इति चिन्ता मध्यस्थता अनुसन्धानसंस्थायाः निदेशकः कौशिकदत्तः अत्र थिङ्क् चेन्ज फोरम इत्यनेन आयोजिते संगोष्ठ्यां अवदत् .

"सरलीकृतः जीएसटी-व्यवस्था तेषां कृते औपचारिक-अर्थव्यवस्थायां सम्मिलितुं, निवेश-कर-क्रेडिट्-ग्रहणं कर्तुं, प्रतिस्पर्धां च कर्तुं समर्थं करिष्यति। वर्गीकरण-विषयेषु सह कर-चोरी अपि महती आव्हानं वर्तते। उल्टा-शुल्क-संरचना अपि बाधकः अस्ति। अन्यः क्षेत्रः यत् जीएसटी-इत्यत्र अस्ति not been able to crack is e-commerce अतः, आव्हानानि सन्ति, तेषां निवारणस्य आवश्यकता वर्तते" इति दत्ता अवदत्।

सेण्टर फॉर डेवलपमेण्ट् इकोनॉमिक्स इत्यस्य पुलिन् बी नायक इत्यस्य मते "भारतम् अद्यापि विकासशीलानाम् अर्थव्यवस्थानां समूहे अस्ति। प्रतिव्यक्तिं आयं न्यूनं भवति इति कारणेन आयकरदातारः न्यूनाः सन्ति। करदराणि अत्यधिकं दरं स्थापयितुं अपि दुर्विचारः यतः एतेन नेतृत्वं भविष्यति।" करचोरीं प्रति जनाः स्वकार्यप्रयत्नः हाशियायां न्यूनीकर्तुं इच्छिष्यन्ति।"

करस्य सकलराष्ट्रीयउत्पादस्य अनुपातं वर्धयितुं बहु प्राथमिकता भवितुमर्हति यतोहि एतेन सर्वकारः सार्वजनिकवस्तूनाम्, आधारभूतसंरचनायाः, सामाजिकक्षेत्रे च व्ययः कर्तुं समर्थः भविष्यति इति नायकः अवदत्।

"अस्माभिः कर-आधारस्य विस्तारः करणीयः, न्यूनतम-कटौती-मुक्ति-सहितं, मध्यम-दराः च निर्वाहयितुं आवश्यकम् । एतत् इष्टतम-आयकर-क्षेत्रे सैद्धान्तिक-संशोधनस्य विशाल-मात्रायाः अपि सूचितं यत् नोबेल्-महोदयेन अग्रणी आसीत् पुरस्कारविजेता जेम्स् मिर्लीस्" इति सः अवदत् ।

तथैव विचारान् प्रतिध्वनयन् थिङ्क् चेन्ज फोरम इत्यस्य महासचिवः रंगनाथ तन्निर् इत्यनेन उक्तं यत् करक्षेत्रे सुधारः घण्टायाः आवश्यकता अस्ति तथा च सर्वकारेण करदराणि न्यूनीकर्तुं करदातृणां आधारं शीघ्रं वर्धयितुं च विचारणीयम्।