गुरुग्रामः कर्णाललोकसभासीटतः काङ्ग्रेस-प्रत्याशी दिव्यांशुबुधिराजः मार्च-२०२३ तमे वर्षे मार्गं अवरुद्ध्य तस्य विरुद्धं पंजीकृते प्रकरणे नगरन्यायालये उपस्थितः सन् सोमवासरे जमानतं प्राप्तवान् इति पुलिसेन उक्तम्।

सः अवदत् यत् न्यायालयेन तस्मै ५०,००० रुप्यकाणां बन्धनेन जमानतम् अनुमोदितम्। राहुलगान्धिनः लोकसभातः अयोग्यतायाः विरोधे युवाकाङ्ग्रेसकार्यकर्तृभिः दिल्ली-जयपुरराजमार्गं अवरुद्ध्य बुधिराजसहिताः ११ आरोपिणां विरुद्धं खेडकीदौलापुलिसस्थानके प्राथमिकी कृता इति सः अवदत्।

बुद्धिराजस्य वकीलः अनिलसूरः अवदत् यत् गतवर्षस्य नवम्बर् ३० दिनाङ्के अस्मिन् प्रकरणे पुलिसैः चालानं प्रस्तुतम्।

"न्यायालयेन बुधिराजाय सूचना जारीकृता आसीत्। अद्य प्रातः १० वादने न्यायिकदण्डाधिकारी प्रथमश्रेणी रशमीतकौ इत्यस्य न्यायालये उपस्थितः भूत्वा ५०,००० रूप्यकाणां जमानतबन्धनेन जमानतं प्राप्तवान्" इति सः अवदत्।

बुधिराजः पत्रकारैः सह उक्तवान् यत् हरियाणादेशस्य मनोहरलालखट्टरसर्वकारेण तस्य विरुद्धं पञ्च प्रकरणाः पञ्जीकृताः, परन्तु सः प्रणामं कर्तुं न गच्छति।

सः अवदत्, "अधुना कर्णाल्-जनाः अस्य तानाशाही-राज्यस्य प्रतिक्रियां दास्यन्ति" इति ।

पुलिसेन उक्तं यत् एएसआई योगेन्द्रकुमारस्य शिकायतया खेडकी दौला थाने अभियुक्तानां विरुद्धं आईपीसी की धारा 147 (दंगा), 283 (सार्वजनिकमार्गे बाधा), 34 (अनुचित बंदी) के तहत प्राथमिकी दर्ज किया गया। अगच्छत्‌।